Loading...
अथर्ववेद > काण्ड 6 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 2
    सूक्त - भग देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - जायाकामना सूक्त

    येन॑ सू॒र्यां सा॑वि॒त्रीम॒श्विनो॒हतुः॑ प॒था। तेन॒ माम॑ब्रवी॒द्भगो॑ जा॒यामा व॑हता॒दिति॑ ॥

    स्वर सहित पद पाठ

    येन॑ । सू॒र्याम् । सा॒वि॒त्रीम् । अ॒श्विना॑ । ऊ॒हतु॑: । प॒था । तेन॑ । माम् । अ॒ब्र॒वी॒त् । भग॑: । जा॒याम् । आ । व॒ह॒ता॒त् । इति॑ ॥८२.२॥


    स्वर रहित मन्त्र

    येन सूर्यां सावित्रीमश्विनोहतुः पथा। तेन मामब्रवीद्भगो जायामा वहतादिति ॥

    स्वर रहित पद पाठ

    येन । सूर्याम् । सावित्रीम् । अश्विना । ऊहतु: । पथा । तेन । माम् । अब्रवीत् । भग: । जायाम् । आ । वहतात् । इति ॥८२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 2

    टिप्पणीः - २−(येन) (सूर्याम्) सूर्य−अर्शआद्यच् सूर्यदीप्तिम् (सावित्रीम्) सवितृ−अण्, ङीप्। सूर्यसम्बन्धिनीम् (अश्विना) अ० २।२९।६। अहोरात्रौ (ऊहतुः) वह प्रापणे−लिट्। प्राप्तवन्तौ (पथां) मार्गेण (तेन) पथा (माम्) (अब्रवीत्) (भगः) ऐश्वर्यवान् परमेश्वरः (जायाम्) वीरजननीं (पत्नीम्) (आ) मर्यादायाम् (वहतात्) वह। प्राप्नुहि (इति) वाक्यसमाप्तौ ॥

    इस भाष्य को एडिट करें
    Top