Loading...
अथर्ववेद > काण्ड 6 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 3
    सूक्त - भग देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - जायाकामना सूक्त

    यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥

    स्वर सहित पद पाठ

    य: । ते॒ । अ॒ङ्कु॒श: । व॒सु॒ऽदान॑: । बृ॒हन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑: । तेन॑ । ज॒नि॒ऽय॒ते । जा॒याम् । मह्य॑म् । धे॒हि॒ । श॒ची॒ऽप॒ते॒ ॥८२.३॥


    स्वर रहित मन्त्र

    यस्तेऽङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः। तेना जनीयते जायां मह्यं धेहि शचीपते ॥

    स्वर रहित पद पाठ

    य: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 3

    टिप्पणीः - ३−(यः) (ते) तव (अङ्कुशः) सानसिवर्णसि०। उ० ४।१०७। इति अङ्क संख्याकरणे, यद्वा, अकि लक्षणे−उशच्। चितः। पा० ६।१।१६३। इत्यन्तोदात्तः। गणनाव्यवहारः। दुष्कर्मणां दण्डायास्त्रभेदः (वसुदानः) ददातेर्ल्युट्। धनदाता (बृहन्) महान् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्व०। पा० ६।४।१७५। इति हिरण्यशब्दात् मयटि मलोपः। हिरण्यमयः। तेजोमयः (तेन) अङ्कुशेन जनीयते। सुप आत्मनः क्यच्। पा० ३।१।८। इति जनि−क्यच्, शतृ। जनिर्जाया तामात्मन इच्छते पुरुषाय (जायाम्) वीरजननीम् (मह्यम्) (धेहि) देहि। प्रयच्छ (शचीपते) शच वाचि−इन्, ङीप्। शची वाङ्नाम−निघ० १।११। कर्मनाम−२।१। प्रज्ञानाम। ३।९। वाचां कर्मणां प्रज्ञानां वा रक्षक परमेश्वर ॥

    इस भाष्य को एडिट करें
    Top