Loading...
अथर्ववेद > काण्ड 7 > सूक्त 116

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 116/ मन्त्र 1
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः छन्दः - एकावसाना द्विपदार्च्यनुष्टुप् सूक्तम् - ज्वरनाशन सूक्त

    नमो॑ रू॒राय॒ च्यव॑नाय॒ नोद॑नाय धृ॒ष्णवे॑। नमः॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ॥

    स्वर सहित पद पाठ

    नम॑: । रू॒राय॑ । च्यव॑नाय । नोद॑नाय । धृ॒ष्णवे॑ । नम॑: । शी॒ताय॑ । पू॒र्व॒का॒म॒ऽकृत्व॑ने ॥१२१.१॥


    स्वर रहित मन्त्र

    नमो रूराय च्यवनाय नोदनाय धृष्णवे। नमः शीताय पूर्वकामकृत्वने ॥

    स्वर रहित पद पाठ

    नम: । रूराय । च्यवनाय । नोदनाय । धृष्णवे । नम: । शीताय । पूर्वकामऽकृत्वने ॥१२१.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 116; मन्त्र » 1

    टिप्पणीः - १−(नमः) वज्रः-निघ० २।२०। (रूराय) अ० १।२५।४। घातकाय (च्यवनाय) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। च्युङ् गतौ-युच्। च्युताय पतिताय (नोदनाय) णुद प्रेरणे-युच्। प्रेरकाय। विक्षपयित्रे (धृष्णवे) अ० १।१३।४। प्रगल्भाय शत्रवे (नमः) (शीताय) अ० १।२५।४। हिमसदृशाय (पूर्वकामकृत्वने) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कृती छेदने-क्वनिप्। नेड्वशि कृति। पा० ७।२।२८। इट्प्रतिषेधः। प्रथमाभिलाषाणां कर्तित्रे। छेदकाय वैरिणे ॥

    इस भाष्य को एडिट करें
    Top