Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 116/ मन्त्र 1
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः
छन्दः - एकावसाना द्विपदार्च्यनुष्टुप्
सूक्तम् - ज्वरनाशन सूक्त
नमो॑ रू॒राय॒ च्यव॑नाय॒ नोद॑नाय धृ॒ष्णवे॑। नमः॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ॥
स्वर सहित पद पाठनम॑: । रू॒राय॑ । च्यव॑नाय । नोद॑नाय । धृ॒ष्णवे॑ । नम॑: । शी॒ताय॑ । पू॒र्व॒का॒म॒ऽकृत्व॑ने ॥१२१.१॥
स्वर रहित मन्त्र
नमो रूराय च्यवनाय नोदनाय धृष्णवे। नमः शीताय पूर्वकामकृत्वने ॥
स्वर रहित पद पाठनम: । रूराय । च्यवनाय । नोदनाय । धृष्णवे । नम: । शीताय । पूर्वकामऽकृत्वने ॥१२१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 116; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(नमः) वज्रः-निघ० २।२०। (रूराय) अ० १।२५।४। घातकाय (च्यवनाय) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। च्युङ् गतौ-युच्। च्युताय पतिताय (नोदनाय) णुद प्रेरणे-युच्। प्रेरकाय। विक्षपयित्रे (धृष्णवे) अ० १।१३।४। प्रगल्भाय शत्रवे (नमः) (शीताय) अ० १।२५।४। हिमसदृशाय (पूर्वकामकृत्वने) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कृती छेदने-क्वनिप्। नेड्वशि कृति। पा० ७।२।२८। इट्प्रतिषेधः। प्रथमाभिलाषाणां कर्तित्रे। छेदकाय वैरिणे ॥
इस भाष्य को एडिट करें