अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रम्यगृह सूक्त
इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः। पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥
स्वर सहित पद पाठइ॒मे । गृ॒हा: । म॒य॒:ऽभुव॑: । ऊर्ज॑स्वन्त: । पय॑स्वन्त: । पू॒र्णा: । वा॒मेन॑ । तिष्ठ॑न्त: । ते । न॒: । जा॒न॒न्तु॒ । आ॒ऽय॒त: ॥६२.२॥
स्वर रहित मन्त्र
इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः। पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥
स्वर रहित पद पाठइमे । गृहा: । मय:ऽभुव: । ऊर्जस्वन्त: । पयस्वन्त: । पूर्णा: । वामेन । तिष्ठन्त: । ते । न: । जानन्तु । आऽयत: ॥६२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(इमे) (गृहाः) गृहस्थाः (मयोभुवः) अ० १।५।१। सुखस्य भावयितारः (ऊर्जस्वन्तः) अ० ३।१२।२। प्रभूतपराक्रमिणः (पयस्वन्तः) उत्तमजलदुग्धादिसमृद्धाः (पूर्णाः) समृद्धाः (वामेन) प्रशस्येन धनेन। वामः प्रशस्यः-निघ० ३।८। (तिष्ठन्तः) (ते) गृहाः (जानन्तु) अवबुध्यन्ताम् (आयतः) इण् गतौ-शतृ। आगच्छतः ॥
इस भाष्य को एडिट करें