Loading...
अथर्ववेद > काण्ड 7 > सूक्त 65

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 65/ मन्त्र 1
    सूक्त - शुक्रः देवता - अपामार्गवीरुत् छन्दः - अनुष्टुप् सूक्तम् - दुरितनाशन सूक्त

    प्र॑ती॒चीन॑फलो॒ हि त्वमपा॑मार्ग रु॒रोहि॑थ। सर्वा॒न्मच्छ॒पथाँ॒ अधि॒ वरी॑यो यावया इ॒तः ॥

    स्वर सहित पद पाठ

    प्र॒ती॒चीन॑ऽफल: । हि । त्वम् । अपा॑मार्ग । रु॒रोहि॑थ । सर्वा॑न् । मत् । श॒पथा॑न् । अधि॑ । वरी॑य: । य॒व॒या॒: । इ॒त: ॥६७.१॥


    स्वर रहित मन्त्र

    प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ। सर्वान्मच्छपथाँ अधि वरीयो यावया इतः ॥

    स्वर रहित पद पाठ

    प्रतीचीनऽफल: । हि । त्वम् । अपामार्ग । रुरोहिथ । सर्वान् । मत् । शपथान् । अधि । वरीय: । यवया: । इत: ॥६७.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 65; मन्त्र » 1

    टिप्पणीः - १−(प्रतीचीनफलः) अ० ५।१९।७। प्रतिकूलगतिमतां रोगाणां विदारकः (हि) निश्चयेन (त्वम्) (अपामार्ग) अ० ४।१७।६। हे सर्वथा संशोधक वैद्य। औषधविशेष (रुरोहिथ) रुह बीजजन्मनि प्रादुर्भावे च-लिट् उत्पन्नो बभूविथ (सर्वान्) (मत्) मत्तः (शपथान्) शापान् दोषान् (अधि) अधिकृत्य (वरीयः) उरुतरम्। अति दूरम् (यावयाः) यु मिश्रणामिश्रणयोः-लेटि, आडागमः, सांहितिको दीर्घः। पृथक् कुर्याः (इतः) अस्मात् ॥

    इस भाष्य को एडिट करें
    Top