Loading...
अथर्ववेद > काण्ड 7 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 3
    सूक्त - शन्तातिः देवता - सरस्वती छन्दः - गायत्री सूक्तम् - सरस्वती सूक्त

    शि॒वा नः॒ शंत॑मा भव सुमृडी॒का स॑रस्वति। मा ते॑ युयोम सं॒दृशः॑ ॥

    स्वर सहित पद पाठ

    शि॒वा । न॒: । शम्ऽत॑मा । भ॒व॒ । सु॒ऽमृ॒डी॒का । स॒र॒स्व॒ति॒ । मा । ते॒ । यु॒यो॒म॒ । स॒म्ऽदृश॑: ॥७१.१॥


    स्वर रहित मन्त्र

    शिवा नः शंतमा भव सुमृडीका सरस्वति। मा ते युयोम संदृशः ॥

    स्वर रहित पद पाठ

    शिवा । न: । शम्ऽतमा । भव । सुऽमृडीका । सरस्वति । मा । ते । युयोम । सम्ऽदृश: ॥७१.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 3

    टिप्पणीः - ३−(शिवा) कल्याणी (नः) अस्मभ्यम् (शंतमा) अत्यर्थं रोगनिवारिका (भव) (सुमृडीका) अत्यन्तं सुखदा (सरस्वति) (ते) तव (मा युयोम) यौतेर्लोटि शपः श्लुः। पृथग्भूता मा भवेम (संदृशः) दृशिर्-क्विप्। समीचीनाद् दर्शनात्। यथार्थस्वरूपज्ञानात् ॥

    इस भाष्य को एडिट करें
    Top