Loading...
अथर्ववेद > काण्ड 7 > सूक्त 95

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 95/ मन्त्र 1
    सूक्त - कपिञ्जलः देवता - गृध्रौ छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    उद॑स्य श्या॒वौ वि॑थु॒रौ गृध्रौ॒ द्यामि॑व पेततुः। उ॑च्छोचनप्रशोच॒नाव॒स्योच्छोच॑नौ हृ॒दः ॥

    स्वर सहित पद पाठ

    उत् । अ॒स्य॒ । श्या॒वौ । वि॒थु॒रौ । गृध्रौ॑ । द्यामऽइ॑व । पे॒त॒तु॒: । उ॒च्छो॒च॒न॒ऽप्र॒शो॒च॒नौ । अ॒स्य । उ॒त्ऽशोच॑नौ । हृ॒द: ॥१००.१॥


    स्वर रहित मन्त्र

    उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः। उच्छोचनप्रशोचनावस्योच्छोचनौ हृदः ॥

    स्वर रहित पद पाठ

    उत् । अस्य । श्यावौ । विथुरौ । गृध्रौ । द्यामऽइव । पेततु: । उच्छोचनऽप्रशोचनौ । अस्य । उत्ऽशोचनौ । हृद: ॥१००.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 95; मन्त्र » 1

    टिप्पणीः - १−(उत्) ऊर्ध्वम् (अस्य) जीवस्य (श्यावौ) अ० ५।५।८। गतिशीलौ। कृष्णपीतवर्णौ वा (विथुरौ) व्यथेः सम्प्रसारणं धः किच्च। उ० १।३९। व्यथ ताडने-उरच्, स च कित्। व्यथनशीलौ। चोरौ (गृध्रौ) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। गृधु अभिकाक्षायाम्−क्रन्। अतिलोभिनौ कामक्रोधौ (द्याम्) आकाशम् (इव) यथा (पेततुः) पत्लृ पतने-लिट्। गतवन्तौ (उच्छोचनप्रशोचनौ) शोचयतेर्नन्द्यादित्वाल् ल्युः। उच्छोचयति अत्यन्तं दुःखयतीति उच्छोचनः, प्रकर्षेण शोचयतीति प्रशोचनः, एवंविधौ कामक्रोधौ (अस्य) (प्राणिनः) (उच्छोचनौ) अत्यन्तं शोचयितारौ (हृदः) हृदयस्य ॥

    इस भाष्य को एडिट करें
    Top