Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 94/ मन्त्र 1
ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि। यथा॑ न॒ इन्द्रः॒ केव॑ली॒र्विशः॒ संम॑नस॒स्कर॑त् ॥
स्वर सहित पद पाठध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अव॑ । सोम॑म् । न॒या॒म॒सि॒ । यथा॑ । न॒: । इन्द्र॑: । केव॑ली: । विश॑: । सम्ऽम॑नस: । कर॑त् ॥९९.१॥
स्वर रहित मन्त्र
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि। यथा न इन्द्रः केवलीर्विशः संमनसस्करत् ॥
स्वर रहित पद पाठध्रुवम् । ध्रुवेण । हविषा । अव । सोमम् । नयामसि । यथा । न: । इन्द्र: । केवली: । विश: । सम्ऽमनस: । करत् ॥९९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 94; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ध्रुवम्) ध्रु स्थैर्ये-अच्। स्थिरम् (ध्रुवेण) दृढेन (हविषा) आत्मदानेन (सोमम्) षु ऐश्वर्ये-मन्। ऐश्वर्यवन्तम् (अत्र नयामसि) स्वीकुर्मः (यथा) येन प्रकारेण (नः) अस्मभ्यम् (इन्द्रः) प्रतापी (केवलीः) अ० ३।१८।२। केवल-ङीप्। सेवास्वभावाः। सेवनीयाः (विशः) प्रजाः (संमनसः) समानमनस्काः (करत्) कुर्यात् ॥
इस भाष्य को एडिट करें