Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 96/ मन्त्र 1
अस॑द॒न्गावः॒ सद॒नेऽप॑प्तद्वस॒तिं वयः॑। आ॒स्थाने॒ पर्व॑ता अस्थुः॒ स्थाम्नि॑ वृ॒क्काव॑तिष्ठिपम् ॥
स्वर सहित पद पाठअस॑दन् । गाव॑: । सद॑ने । अप॑प्तत् । व॒स॒तिम् । वय॑: । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । वृ॒क्कौ । अ॒ति॒ष्ठि॒प॒म् ॥१०१.१॥
स्वर रहित मन्त्र
असदन्गावः सदनेऽपप्तद्वसतिं वयः। आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥
स्वर रहित पद पाठअसदन् । गाव: । सदने । अपप्तत् । वसतिम् । वय: । आऽस्थाने । पर्वता: । अस्थु: । स्थाम्नि । वृक्कौ । अतिष्ठिपम् ॥१०१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 96; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(असदन्) षद्लृ-लुङ्। निषण्णा अभूवन् (गावः) धेनवः (सदने) षद्लृ-ल्युट्। स्थाने (अपप्तत्) अ० ५।३०।९। अगमत् (वसतिम्) वहिवस्यर्तिभ्यश्चित्। उ० ४।६०। वस निवासे-अति। नीडम् (वयः) वी गतौ असुन्। पक्षी (वृक्कौ) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। इति वृजी वर्जने कक्। वर्जकौ वर्जनीयौ वा कामक्रोधौ गतमन्त्रात्। अन्यद् गतम्-अ० ६।७७।१ ॥
इस भाष्य को एडिट करें