Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्न्युष्णिक् सूक्तम् - विराट् सूक्त

    तां द्विमू॑र्धा॒र्त्व्योधो॒क्तां मा॒यामे॒वाधो॑क्।

    स्वर सहित पद पाठ

    ताम् । द्विऽमू॑र्धा । अ॒र्त्व्य᳡: । अ॒धो॒क् । ताम् । मा॒याम् । ए॒व । अ॒धो॒क् ॥१३.३॥


    स्वर रहित मन्त्र

    तां द्विमूर्धार्त्व्योधोक्तां मायामेवाधोक्।

    स्वर रहित पद पाठ

    ताम् । द्विऽमूर्धा । अर्त्व्य: । अधोक् । ताम् । मायाम् । एव । अधोक् ॥१३.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 3

    टिप्पणीः - ३−(ताम्) विराजम् (द्विमूर्धा) श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्०। उ० १।१५९। मुर्वी बन्धने-कनिन्, उकारस्य दीर्घः, वकारस्य धः। संचितक्रियमाणकर्मभ्यां द्विबन्धनो जीवः (अर्त्व्यः) भृमृशीङ्०। उ० १।७। ऋत गतौ जुगुप्सायां कृपायां च-उ प्रत्ययः। तत्र साधुः। पा० ४।४।९८। अर्त्तु-यत्। ऋत्व्यवास्त्व्य०। पा० ६।४।१७५। उकारस्य यण् निपानात्। गतौ साधुः (अधोक्) दुह प्रपूरणे-लङ्। दुग्धवान् (ताम्) (मायाम्) बुद्धिम्। विराजम् (एव) ॥

    इस भाष्य को एडिट करें
    Top