अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा साम्नी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सासु॑रा॒नाग॑च्छ॒त्तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑।
स्वर सहित पद पाठसा ।उत् । अ॒क्रा॒म॒त् । सा । असु॑रान् । आ॒ । अ॒ग॒च्छ॒त् । ताम् । असु॑रा: । उप॑ । अ॒ह्व॒य॒न्त॒ । मयि॑ । आ । इ॒हि॒ । इति॑ ॥१३.१॥
स्वर रहित मन्त्र
सोदक्रामत्सासुरानागच्छत्तामसुरा उपाह्वयन्त माय एहीति।
स्वर रहित पद पाठसा ।उत् । अक्रामत् । सा । असुरान् । आ । अगच्छत् । ताम् । असुरा: । उप । अह्वयन्त । मयि । आ । इहि । इति ॥१३.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सा) पूर्वोक्ता विराट् (असुरान्) असुरत्वं प्रज्ञावत्त्वं ज्ञानवत्त्वं वा-निरु० १०।३४। प्रज्ञावतः पुरुषान् (असुराः) प्रज्ञावन्तः (उप) समीपे (अह्वयन्त) आहूतवन्तः (माये) प्रज्ञे-निघ० ३।९। (आ इहि) आगच्छ। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें