Loading...

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
    ऋषि: - अथर्वाचार्यः देवता - विराट् छन्दः - चतुष्पदा साम्नी जगती सूक्तम् - विराट् सूक्त
    32

    सोद॑क्राम॒त्सासु॑रा॒नाग॑च्छ॒त्तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑।

    स्वर सहित पद पाठ

    सा ।उत् । अ॒क्रा॒म॒त् । सा । असु॑रान् । आ॒ । अ॒ग॒च्छ॒त् । ताम् । असु॑रा: । उप॑ । अ॒ह्व॒य॒न्त॒ । मयि॑ । आ । इ॒ह‍ि॒ । इति॑ ॥१३.१॥


    स्वर रहित मन्त्र

    सोदक्रामत्सासुरानागच्छत्तामसुरा उपाह्वयन्त माय एहीति।

    स्वर रहित पद पाठ

    सा ।उत् । अक्रामत् । सा । असुरान् । आ । अगच्छत् । ताम् । असुरा: । उप । अह्वयन्त । मयि । आ । इह‍ि । इति ॥१३.१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    ब्रह्मविद्या का उपदेश।

    पदार्थ

    (सा उत् अक्रामत्) वह [विराट्] ऊपर चढ़ी, (सा) वह (असुरान्) असुरों [बुद्धिमानों] में (आ अगच्छत्) आयी, (ताम्) उसको (असुराः) असुरों [बुद्धिमानों] ने (उप अह्वयन्त) पास बुलाया, “(माये) हे बुद्धि ! (आ इहि) तू आ, (इति) बस” ॥१॥

    भावार्थ

    सब बुद्धिमान् लोग विराट्, ईश्वरशक्ति का विचार करते रहते हैं ॥१॥ माया=प्रज्ञा निघ० ३।९। असुर=प्रज्ञावान् वा प्राणवान्-निरु० १०।३४ ॥

    टिप्पणी

    १−(सा) पूर्वोक्ता विराट् (असुरान्) असुरत्वं प्रज्ञावत्त्वं ज्ञानवत्त्वं वा-निरु० १०।३४। प्रज्ञावतः पुरुषान् (असुराः) प्रज्ञावन्तः (उप) समीपे (अह्वयन्त) आहूतवन्तः (माये) प्रज्ञे-निघ० ३।९। (आ इहि) आगच्छ। अन्यत् पूर्ववत् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Virat

    Meaning

    Paryaya 4 Virat proceeded on and went to the Asuras, natural men, lovers of pleasure and excitement. The Asuras called upon her at the closest: O Maya, wondrous power, pray come.

    Top