Loading...
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 10/ मन्त्र 1
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - त्रिपदार्ची पङ्क्तिः सूक्तम् - विराट् सूक्त
    48

    वि॒राड्वा इ॒दमग्र॑ आसी॒त्तस्या॑ जा॒तायाः॒। सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ॥

    स्वर सहित पद पाठ

    वि॒ऽराट् । वै । इ॒दम् । अग्रे॑ । आ॒सी॒त् । तस्या॑: । जा॒ताया॑: । सर्व॑म्‌ । अ॒बि॒भे॒त् । इ॒यम् । ए॒व । इ॒दम् । भ॒वि॒ष्यति॑ । इति॑ ॥१०.१॥


    स्वर रहित मन्त्र

    विराड्वा इदमग्र आसीत्तस्या जातायाः। सर्वमबिभेदियमेवेदं भविष्यतीति ॥

    स्वर रहित पद पाठ

    विऽराट् । वै । इदम् । अग्रे । आसीत् । तस्या: । जाताया: । सर्वम्‌ । अबिभेत् । इयम् । एव । इदम् । भविष्यति । इति ॥१०.१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्म विद्या का उपदेश।

    पदार्थ

    (विराट्) विराट् [विविध ईश्वरी, ईश्वरशक्ति] (वै) ही (अग्रे) पहिले ही पहिले (इदम्) यह [जगत्] (आसीत्) थी, (तस्याः जातायाः) उस प्रकट हुई से (सर्वम्) सबका सब (अबिभेत्) डरने लगा, “(इति) बस, (इयम् एव) यही (इदम्) यह [जगत्] (भविष्यति) हो जायगी” ॥१॥

    भावार्थ

    सृष्टि से पहिले एक ईश्वरशक्ति थी, जिससे ही होनहार सृष्टि उत्पन्न होने के लिये अनुभव होती थी, उसी का वर्णन अगले मन्त्रों में है ॥१॥

    टिप्पणी

    १−(विराट्) अ० ८।९।१। विविधेश्वरी। विविधप्रकाशमाना। ईश्वरशक्तिः (वै) एव (इदम्) जगत् (अग्रे) सृष्टेः प्राक् (तस्याः) विराजः सकाशात् (जातायाः) प्रादुर्भूतायाः (सर्वम्) सकलं जगत् (अबिभेत्) भयमगच्छत् (इयम्) विराट् (एव) (इदम्) (भविष्यति) प्राकट्यं प्राप्स्यति (इति) समाप्तौ। पर्य्याप्ते। परामर्शे ॥

    इंग्लिश (1)

    Subject

    Virat

    Meaning

    This Virat Sukta is third on the Virat-Brahma theme, in continuation of 5,1 and 8,9. It has six thematic variations which have to be interpreted not as different but as complementary and developmental. Paryaya 1 Virat, the state of nature, was there before this state of organised order. When Virat arose (as a state without organised order) everyone grew conscious and feared: This state will continue as it is. (That state of natural freedom might deteriorate into disorder, this could be the fear.)

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(विराट्) अ० ८।९।१। विविधेश्वरी। विविधप्रकाशमाना। ईश्वरशक्तिः (वै) एव (इदम्) जगत् (अग्रे) सृष्टेः प्राक् (तस्याः) विराजः सकाशात् (जातायाः) प्रादुर्भूतायाः (सर्वम्) सकलं जगत् (अबिभेत्) भयमगच्छत् (इयम्) विराट् (एव) (इदम्) (भविष्यति) प्राकट्यं प्राप्स्यति (इति) समाप्तौ। पर्य्याप्ते। परामर्शे ॥

    Top