Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 72
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - त्रिपाद विराड् गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
4
अ꣣ग्निं꣢꣫ नरो꣣ दी꣡धि꣢तिभिर꣣र꣢ण्यो꣣र्ह꣡स्त꣢च्युतं जनयत प्रश꣣स्त꣢म् । दूरे꣣दृ꣡शं꣢ गृ꣣ह꣡प꣢तिमथ꣣व्यु꣢म् ॥७२॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । न꣡रः꣢꣯ । दी꣡धि꣢꣯तिभिः । अ꣣र꣡ण्योः꣢ । ह꣡स्त꣢꣯च्युतम् । ह꣡स्त꣢꣯ । च्यु꣣तम् । जनयत । प्रशस्त꣢म् । प्र꣣ । श꣢स्तम् । दू꣣रेदृ꣡श꣢म् । दू꣣रे । दृ꣡ष꣢꣯म् । गृ꣣ह꣡ प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । अथव्यु꣢म् । अ꣣ । थव्यु꣢म् ॥७२॥
स्वर रहित मन्त्र
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । दूरेदृशं गृहपतिमथव्युम् ॥७२॥
स्वर रहित पद पाठ
अग्निम् । नरः । दीधितिभिः । अरण्योः । हस्तच्युतम् । हस्त । च्युतम् । जनयत । प्रशस्तम् । प्र । शस्तम् । दूरेदृशम् । दूरे । दृषम् । गृह पतिम् । गृह । पतिम् । अथव्युम् । अ । थव्युम् ॥७२॥
सामवेद - मन्त्र संख्या : 72
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
पदार्थ -
પદાર્થ : (नरः) હે મુમુક્ષુજનો ! તમે (दूरे दृशम्) અતીન્દ્રિય વિષયમાં પણ જ્ઞાનદર્શક (गृहपतिम्) હૃદયગૃહના સ્વામી (अथव्युम्) અચલ યોગીને ચાહનાર (प्रशस्तम्) અત્યંત પ્રશંસનીય સ્તુતિ કરવા યોગ્ય (अग्निम्) પરમાત્માને (दीधितिभिः) પ્રાણાયામ વગેરે ક્રિયાઓથી (अरण्योः हस्तच्युतम्) અરણીના લાકડાના રગડવાથી પ્રદીપ્ત થયેલ-હસ્તગત થયેલ અગ્નિની સમાન મન અને હૃદયમાંથી હસ્તગત-સાક્ષાત્ (जनयत) પ્રકટ કરો. (૧૦)
भावार्थ -
ભાવાર્થ : અતીન્દ્રિય - ઇન્દ્રિયોથી ન જાણી શકાય એ વિષયના જ્ઞાનને દર્શાવનાર અત્યંત સ્તુતિ યોગ્ય પરમાત્મા જે અચલ મનવાળા ઉપાસકને ચાહે છે , તે જ તેના હૃદય ગૃહનો સ્વામી - પ્રિય સંગી રક્ષક છે , તેને મુમુક્ષુ - મોક્ષના ઇચ્છુકજન પ્રાણાયામ યોગના અંગરૂપ અધ્યાત્મજ્ઞાન દીપન ક્રિયાઓ દ્વારા મન અને હૃદયમાં ધ્યાનરૂપ મંથનથી સાક્ષાત્ કરે છે. (૧૦)
इस भाष्य को एडिट करें