Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 73
ऋषिः - बुधगविष्टिरावात्रेयौ देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
6

अ꣡बो꣢ध्य꣣ग्निः꣢ स꣣मि꣢धा꣣ ज꣡ना꣢नां꣣ प्र꣡ति꣢ धे꣣नु꣡मि꣢वाय꣣ती꣢मु꣣षा꣡स꣢म् । य꣣ह्वा꣡ इ꣢व꣣ प्र꣢ व꣣या꣢मु꣣ज्जि꣡हा꣢नाः꣣ प्र꣢ भा꣣न꣡वः꣢ सस्रते꣣ ना꣢क꣣म꣡च्छ꣢ ॥७३॥

स्वर सहित पद पाठ

अ꣡बो꣢꣯धि । अ꣣ग्निः꣢ । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । ज꣡ना꣢꣯नाम् । प्र꣡ति꣢꣯ । धे꣣नु꣢म् । इ꣣व । आयती꣢म् । आ꣣ । यती꣢म् । उ꣣षा꣡स꣢म् । य꣣ह्वाः꣢ । इ꣣व । प्र꣢ । व꣣या꣢म् । उ꣣ज्जि꣡हा꣢नाः । उ꣣त् । जि꣡हा꣢꣯नाः । प्र । भा꣣न꣡वः꣢ । स꣣स्रते । ना꣡क꣢꣯म् । अ꣡च्छ꣢꣯ ॥७३॥


स्वर रहित मन्त्र

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥७३॥


स्वर रहित पद पाठ

अबोधि । अग्निः । समिधा । सम् । इधा । जनानाम् । प्रति । धेनुम् । इव । आयतीम् । आ । यतीम् । उषासम् । यह्वाः । इव । प्र । वयाम् । उज्जिहानाः । उत् । जिहानाः । प्र । भानवः । सस्रते । नाकम् । अच्छ ॥७३॥

सामवेद - मन्त्र संख्या : 73
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

पदार्थ -

પદાર્થ : (जनानां समिधा) ઉપાસકજનોની સમિધ = આત્મસમિધ આત્મરૂપ ઈધ્મ - આત્મસમર્પણથી (अग्निः अबोधि) પરમાત્માગ્નિ ઉપાસકોનાં હૃદયમાં જાગૃત થાય છે (प्रति धेनुम् इव आयतीम् उषासम्) જેમ પૃથિવીનાં પ્રત્યે-પૃથિવી પર સૂર્યરૂપ અગ્નિ આવતાં ઉષા-પ્રભાતવેણામાં પ્રકટ થાય છે (यह्वाः इव वयां प्रोज्जिहानाः) જેમ મહાન-અનેક પક્ષીઓ ડાળીઓ પર પ્રકૃષ્ટરૂપથી ઉતરે છે - આશ્રય લે છે , તેમ (भानवः नाकम् अच्छ प्रसस्रते) ઉપાસકના પ્રજ્ઞાન - આત્મભાવનાઓ પ્રકાશિત થઈને તે નિતાન્ત સુખરૂપ પરમાત્માને પ્રકૃષ્ટરૂપથી પ્રાપ્ત થાય છે. (૧)

भावार्थ -

ભાવાર્થ : આત્મ સમિધાથી-આત્મસમર્પણથી જેમ ઉષાકાળમાં સૂર્ય પૃથિવી પર પ્રકાશમાન થાય છે , તેમ ઉપાસકોના હૃદયમાં પરમાત્મા પ્રકાશમાન થાય છે. ઉપાસકની સંપૂર્ણ આત્મભાવનાઓ મન , બુદ્ધિ , ચિત્ત , અહંકાર સર્વે પ્રકાશિત થઈને , જેમ શાખા-ડાળી પર પક્ષી આશ્રય લે છે , તેમ તે સુખસ્વરૂપ પરમાત્માને પ્રાપ્ત કરે છે. (૧)

इस भाष्य को एडिट करें
Top