अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥
स्वर सहित पद पाठअ॒रु॒:ऽस्राण॑म् । इ॒दम् । म॒हत् । पृ॒थि॒व्या: । अधि॑ । उत्ऽभृ॑तम् । तत् । आ॒ऽस्रा॒वस्य॑ । भे॒ष॒जम् । तत् । ऊं॒ इति॑ । रोग॑म् । अ॒नी॒न॒श॒त् ॥३.५॥
स्वर रहित मन्त्र
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम्। तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥
स्वर रहित पद पाठअरु:ऽस्राणम् । इदम् । महत् । पृथिव्या: । अधि । उत्ऽभृतम् । तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 5
पदार्थ -
(ইদং) এই (অরুস্রাণম্) ব্রণ নাশক (মহৎ) উত্তম ঔষধকে (পৃথিব্যাঃ) পৃথিবী হইতে (অধি) উপরে (উদ্ভূতং) বাহির করা হইয়াছে। (তৎ) সেই জ্ঞান (অপ্রাবসা) মহাক্লেশের (ভেষজং) ঔষধ (তৎ উ) তাহাই (রোগং) রোগকে (অণীনশৎ) নাশ করে।।
भावार्थ - এই ব্রণ নাশক উত্তম ঔষধকে পৃথিবী হইতে সংগ্রহ করা হইয়াছে। এতদ্বিষয়ক জ্ঞান মহাক্লেশের ঔষধ স্বরূপ। ইহার রোগকে নাশ করে।।
मन्त्र (बांग्ला) - অরুস্রাণমিদং মহৎপৃথিব্যা অধ্যুভূতম্। তদাস্রাবস্য ভেষজং তদু রোগমনীনশৎ।।
ऋषि | देवता | छन्द - অঙ্গিরাঃ। (আস্রাব) ভেষজম্। অনুষ্টুপ্
इस भाष्य को एडिट करें