Loading...
ऋग्वेद मण्डल - 8 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 3
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥

    स्वर सहित पद पाठ

    इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ । यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥


    स्वर रहित मन्त्र

    इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥

    स्वर रहित पद पाठ

    इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि । यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥ ८.४२.३

    ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 3
    अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 3

    पदार्थ -
    [१] हे (देव) = प्रकाशमय (वरुण) = नियामक देव! (इमां धियं) = इस ज्ञानपूर्वक किये जाते हुए कर्म को (शिक्षमाणस्य) = अनुष्ठान करते हुए मेरे (क्रतुं) = प्रज्ञान को व (दक्षं) = बल को (संशिशाधि) = सम्यक् तीक्ष्ण करिये। आप से प्राप्त कराये गये ज्ञान व बल के द्वारा ही तो मैं इस कर्म को कर पाऊँगा । [२] आपके अनुग्रह से हम उस (सुतर्माणम्) = सम्यक् तरानेवाली (नावं) = यज्ञरूप नौका पर (अधिरुहेम) = आरूढ़ हों, (यया) = जिसके द्वारा (विश्वा) = सब बुराइयों को (अति तरेम) = तैर जाएँ।

    भावार्थ - भावार्थ- प्रभु से प्रज्ञान व शक्ति को प्राप्त करके हम यज्ञात्मक कर्मों में प्रवृत्त हों। ये यज्ञ ही सब दुरितों को तैर जाने के लिए नाव हैं।

    इस भाष्य को एडिट करें
    Top