Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1066
ऋषिः - कुत्स आङ्गिरसः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥

स्वर सहित पद पाठ

श꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥


स्वर रहित मन्त्र

शकेम त्वा समिधꣳ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याꣳआ वह तान्ह्यु३श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥


स्वर रहित पद पाठ

शकेम । त्वा । समिधम् । सम् । इधम् । साधय । धियः । त्वेइति । देवाः । हविः । अदन्ति । आहुतम् । आ । हुतम् । त्वम् । आदित्यान् । आ । दित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६६॥

सामवेद - मन्त्र संख्या : 1066
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -

१. हे प्रभो ! (त्वा) = आपको (समिधम्) = अपने में दीप्त करने के लिए (शकेम) = हम समर्थ हों । हे प्रभो! हम अपने अन्त:करणों में आपकी ज्योति को देख सकें । २. (धियः) = आप हमारे प्रज्ञानों व कर्मों को (साधय) = सिद्ध कीजिए । हमारे ज्ञान व कर्म हमें आपके अधिकाधिक समीप प्राप्त करानेवाले बनें । ३. (देवा:) = देववृत्ति के लोग (त्वे) = आपमें (आहुतम्) = दी हुई (हविः) = यज्ञशेष अमृतरूप हवि को (अदन्ति) = खाते हैं, पाँचों यज्ञों को करके बचे हुए भोजन को ही करनेवाले होते हैं । ४. हे प्रभो! (त्वम्) = आप (आदित्यान् आवह) = हमें आदित्य विद्वानों को प्राप्त कराइए (तान् हि उश्मसि) = हम उन्हें ही चाहते हैं। उनके सम्पर्क में आकर ही हम गुणों का उपादान कर सकेंगे । ५. हे अने हमारी उन्नति के साधक प्रभो ! (वयम्) = हम (तव सख्ये) = आपकी मित्रता में निवास करते हुए (मा रिषाम) = हिंसित न हों । 

भावार्थ -

हे प्रभो! हम आपकी दीप्ति को देखें और आपकी मित्रता में हिंसित न हों ।

इस भाष्य को एडिट करें
Top