Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1513
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओह꣢ते ॥१५१३॥
स्वर सहित पद पाठदे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥१५१३॥
स्वर रहित मन्त्र
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥१५१३॥
स्वर रहित पद पाठ
देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥१५१३॥
सामवेद - मन्त्र संख्या : 1513
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - दो, प्रभु देंगे [Spend and God will send]
पदार्थ -
(सिंचध्वम्) = हे मनुष्यो ! अपने हृदयों को दया की भावना से इतना सींचो कि (उत्) = यह दया का प्रवाह बाहर बहने लगे । (आ) = और (उप) = दुःखियों के समीप पहुँचकर (पृणध्वम्) = उनके जीवन को सुखी बनाओ । (आत् इत्) = उसके पश्चात् अवश्य ही (वः) = तुम्हें (देवः) = प्रभु ओहते प्राप्त होते हैं । वे प्रभु (पूर्णां आसिचम्) = हृदय में दया की भावना के पूर्ण सेचन को (विवष्टु) = चाहते हैं । संकोच न करो, क्योंकि (वः) = तुम्हें (देवः) = वे प्रभु (द्रविणोदाः) = धन देनेवाले हैं।
भावार्थ -
हमारे हृदय दया के उमड़ते हुए समुद्र हों ।
इस भाष्य को एडिट करें