Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1561
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
1
अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥१५६१॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इति꣢ । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥१५६१॥
स्वर रहित मन्त्र
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥१५६१॥
स्वर रहित पद पाठ
अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥१५६१॥
सामवेद - मन्त्र संख्या : 1561
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषय - त्याग-त्रयी
पदार्थ -
प्रस्तुत मन्त्र का व्याख्यान ९९ संख्या पर इस प्रकार है१. हे (अग्ने) = आगे ले-चलनेवाले प्रभो ! अब (गोमतः) = प्रशस्त इन्द्रियोंवाले वाजस्य बल को (अस्मे) = हममें (देहि) = दीजिए | आप (ईशानः) = स्वामी हैं । २. हे (यहो) = महान् प्रभो ! (सहसः) = आप हमें सहनशक्ति – सहिष्णुता दीजिए | ३. हे (जातवेदः) = सर्वज्ञ प्रभो ! (अस्मे) = हममें आप (महि) = महनीय (श्रवः) = उत्तम कर्म प्राप्त कराइए ।
भावार्थ -
हम भोगों को, असहिष्णुता को तथा निन्द्य कर्मों को छोड़ दें।
इस भाष्य को एडिट करें