Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1616
ऋषिः - अत्रिर्भौमः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

अ꣣ग्रेगो꣡ राजाप्य꣢꣯स्तविष्यते वि꣣मा꣢नो꣣ अ꣢ह्नां꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । ह꣡रि꣢र्घृ꣣त꣡स्नुः꣢ सु꣣दृ꣡शी꣢को अर्ण꣣वो꣢ ज्यो꣣ती꣡र꣢थः पवते रा꣣य꣢ ओ꣣꣬क्यः꣢꣯ ॥१६१६॥

स्वर सहित पद पाठ

अ꣣ग्रे꣢गः । अ꣣ग्रे । गः꣢ । रा꣡जा꣢꣯ । अ꣡प्यः꣢꣯ । त꣣विष्यते । विमा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । ह꣡रिः꣢꣯ । घृ꣣त꣡स्नुः꣢ । घृ꣣त꣡ । स्नुः꣣ । सुदृ꣡शी꣢कः । सु꣣ । दृ꣡शी꣢꣯कः । अ꣣र्णवः꣢ । ज्यो꣣ती꣡र꣢थः । ज्यो꣣तिः꣢ । रथः । पवते । राये꣢ । ओ꣣꣬क्यः꣢ ॥१६१६॥


स्वर रहित मन्त्र

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥


स्वर रहित पद पाठ

अग्रेगः । अग्रे । गः । राजा । अप्यः । तविष्यते । विमानः । वि । मानः । अह्नाम् । अ । ह्नाम् । भुवनेषु । अर्पितः । हरिः । घृतस्नुः । घृत । स्नुः । सुदृशीकः । सु । दृशीकः । अर्णवः । ज्योतीरथः । ज्योतिः । रथः । पवते । राये । ओक्यः ॥१६१६॥

सामवेद - मन्त्र संख्या : 1616
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -

(तविष्यते) = अवश्य उस प्रभु को प्राप्त करेगा [to get, to attain] कौन ? १. (अग्रेगः) = आगे चलनेवाला, उन्नति करनेवाला, २. (राजा) = सम्यक् नियमित [well regulated] जीवनवाला, ३. (आप्यः) = व्यापक, उत्तम कर्मों में साधु, ४. (अह्नां विमान:) = [अहन्—a day’s work] दिन के कार्यों को विशेष मानपूर्वक बनानेवाला, ५. (भुवनेषु अर्पितः) = जिसने अपने जीवन को लोकहित के लिए अर्पित कर दिया है, ६. (हरि:) = जो औरों के दुःखों को हरण करनेवाला है, ७. (घृत-स्नुः) = ज्योति को प्रस्तुत करनेवाला, चारों ओर ज्ञान फैलानेवाला, ८. (सुदृशीक:) = उत्तम दर्शनवाला, जसकी आकृति सौम्य है, प्रियदर्शन है—[not fierce-looking], ९. (अर्णवः) = जो ज्ञान का समुद्र है, १०. (ज्योतीरथः) = ज्योतिर्मय रथवाला है, जिसके रथ का मार्ग अन्धकार में नहीं, ११. (ओक्यः) = घर में उत्तम निवासवाला है अथवा ब्रह्मरूप गृह का अधिकारी है । यह व्यक्ति (राये) = अभ्युदय व निः श्रेयसरूप सम्पत्ति के लिए (पवते) = गतिवाला होता है ।

भावार्थ -

ब्रह्म-प्राप्ति करानेवाले ग्यारह गुणों को हम सब अपनाएँ।

इस भाष्य को एडिट करें
Top