Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 81/ मन्त्र 1
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः। न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
स्वर सहित पद पाठयत् । द्याव॑: । इ॒न्द्र॒ । ते॒ । श॒तम् । भूमी॑: । उ॒त । स्युरिति॒ । स्यु: ॥ न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्या॑: । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥८१.१॥
स्वर रहित मन्त्र
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः। न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
स्वर रहित पद पाठयत् । द्याव: । इन्द्र । ते । शतम् । भूमी: । उत । स्युरिति । स्यु: ॥ न । त्वा । वज्रिन् । सहस्रम् । सूर्या: । अनु । न । जातम् । अष्ट । रोदसी इति ॥८१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 81; मन्त्र » 1
विषय - ज्यायान् एभ्यः लोकेभ्यः
पदार्थ -
१. हे (इन्द्र) = परमैश्वर्यशालिन् प्रभो! (यद्) = यदि (द्याव:) = ये द्युलोक (शतं स्युः) = सैकड़ों हों तो भी ये (ते) = तेरा (न) = [अश्नुवन्ति]-व्यापन नहीं कर सकते। (उत) = और (शतं भूमी:) = सैकड़ों भूमियाँ भी तेरा व्यापन नहीं कर सकती। २. हे (वज्रिन्) = वज्रहस्त प्रभो! (त्वा) = आपको (सहस्त्रं सूर्या:) = हजारों भी सूर्य न-प्रकाशित नहीं कर पाते। [न तत्र सूर्यो भाति]। (जातम्) = सृष्टि से पहले ही, सदा से प्रादुर्भूत हुए-हुए आपको (रोदसी) = ये द्यावापृथिवी न अनु आष्ट व्याप्त करनेवाले नहीं होते।
भावार्थ - प्रभु को हजारों घुलोक, पृथिवीलोक व सूर्य भी व्याप्त नहीं कर पाते। प्रभु इनसे महान् हैं।
इस भाष्य को एडिट करें