अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥
स्वर सहित पद पाठअ॒ग्नि: । न॒: । दू॒त: । प्र॒ति॒ऽएतु॑ । वि॒द्वान् । प्र॒ति॒ऽदह॑न् । अ॒भिऽश॑स्तिम् । अरा॑तिम् ।स: । चि॒त्तानि॑ । मो॒ह॒य॒तु॒ । परे॑षाम् । नि:ऽह॑स्तान् । च॒ । कृ॒ण॒व॒त् । जा॒तऽवे॑दा: ॥२.१॥
स्वर रहित मन्त्र
अग्निर्नो दूतः प्रत्येतु विद्वान्प्रतिदहन्नभिशस्तिमरातिम्। स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥
स्वर रहित पद पाठअग्नि: । न: । दूत: । प्रतिऽएतु । विद्वान् । प्रतिऽदहन् । अभिऽशस्तिम् । अरातिम् ।स: । चित्तानि । मोहयतु । परेषाम् । नि:ऽहस्तान् । च । कृणवत् । जातऽवेदा: ॥२.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 1
विषय - निर्हस्तीकरण
पदार्थ -
१. (न:) = हमारे राष्ट्र का यह (अग्नि:) = अग्रणी-राष्ट्र का प्रमुख नेता-राष्ट्रपति (दूत:) = शत्रुओं को सन्तप्त करनेवाला है। यह (विद्वान्) = शत्रुओं की गतिविधि से पूर्ण परिचित होता हुआ (प्रतिएतु) = शत्रुओं पर आक्रमण करनेवाला हो। यह (अभिशस्तिम्) = नाश करनेवाले (अरातिम्) = शत्रु को (प्रति दहन्) = एक-एक करके दग्ध करनेवाला हो। २. (सः) = वह (परेषाम्) = शत्रुओं के (चित्तानि) = चित्तों को (मोहयतु) = मोह में डाल दे। उन्हें कर्तव्याकर्तव्य की सूझ ही न रहे (च) = और यह (जातवेदा:) = शत्रुओं की प्रत्येक गतिविधि-को जाननेवाला (निहस्तान् कृणवत्) = शत्रुओं को आयुधग्रहण में असमर्थ हाथोंवाला कर दे।
भावार्थ -
राष्ट्रपति शत्रुओं पर ऐसा प्रबल आक्रमण करे कि उन शत्रुओं में आयुधग्रहण का सामर्थ्य ही न रहे।
इस भाष्य को एडिट करें