अथर्ववेद - काण्ड 5/ सूक्त 9/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - पुरस्कृतित्रिष्टुब्बृहतीगर्भा पञ्चपदातिजगती
सूक्तम् - आत्मा सूक्त
उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्। आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा। आ॒त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥
स्वर सहित पद पाठउत् । आयु॑: । उत् । बल॑म् । उत् । कृ॒तम् ।उत् । कृ॒त्याम् । उत् ।म॒नी॒षाम् । उत् । इ॒न्द्रि॒यम् । आयु॑:ऽकृत् । आयु॑ष्पत्नी॒त्यायु॑:ऽपत्नी । स्वधा॑ऽवन्तौ । गो॒पा । मे॒ । रत॒म् । गो॒पा॒यत॑म् । मा॒ । आ॒त्म॒ऽसदौ॑ । मे॒ । स्त॒म् । मा । मा॒ । हिं॒सि॒ष्ट॒म् ॥९.८॥
स्वर रहित मन्त्र
उदायुरुद्बलमुत्कृतमुत्कृत्यामुन्मनीषामुदिन्द्रियम्। आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा। आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥
स्वर रहित पद पाठउत् । आयु: । उत् । बलम् । उत् । कृतम् ।उत् । कृत्याम् । उत् ।मनीषाम् । उत् । इन्द्रियम् । आयु:ऽकृत् । आयुष्पत्नीत्यायु:ऽपत्नी । स्वधाऽवन्तौ । गोपा । मे । रतम् । गोपायतम् । मा । आत्मऽसदौ । मे । स्तम् । मा । मा । हिंसिष्टम् ॥९.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 9; मन्त्र » 8
विषय - उत्
पदार्थ -
१. (आयु: उत्) = मेरे आयुष्य को उत्कृष्ट करो। (बलम् उत्) = मेरे बल को उन्नत करो। (कृतम् उत्) = मैरे पुरुषार्थ को बढ़ाओ। (कृत्याम् उत्) = मेरे कर्तव्यकर्मों को उन्नत करो। (मनीषाम् उत्) = मेरी बुद्धि को उन्नत करो और (इन्द्रियम् उत्) = मेरी इन्द्रियों की शक्ति को उत्कृष्ट करो। २. यह धुलोकरूप पिता (आयुष्कृत) = दीर्घजीवन करनेवाला हो। (आयुष्पत्नी) = यह पृथिवीरूप माता आयुष्य का रक्षण करनेवाली हो। (स्वधावन्तौ) = उत्तम अन्नों को प्राप्त करानेवाले ये द्यावापृथिवी (मे) = मेरे (गोपा) = रक्षक (स्तम्) = हों, (मा गोपायतम्) = मेरा रक्षण करें। ये (आत्मसदौ मे स्तम्)=- मेरे शरीर में पूर्णरूप से विराजमान हों। ये मा मा हिंसिष्टम्-मुझे हिंसित न करें। शरीर में द्यावापृथिवी की ठीक स्थिति पूर्ण स्वास्थ्य का हेतु बनती है।
भावार्थ -
शरीर में द्यावापृथिवी की समुचित स्थिति 'आयु, बल, बुद्धि व इन्द्रियशक्ति की वर्धक होती है।
- अगले सूक्त में भी ऋषि यह 'ब्रह्मा' ही है।
इस भाष्य को एडिट करें