Loading...
अथर्ववेद > काण्ड 6 > सूक्त 106

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 2
    सूक्त - प्रमोचन देवता - दूर्वाशाला छन्दः - अनुष्टुप् सूक्तम् - दूर्वाशाला सूक्त

    अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्। मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥

    स्वर सहित पद पाठ

    अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । मध्ये॑ । ह्र॒दस्य॑ । न॒: । गृ॒हा: । प॒रा॒चीना॑ । मुखा॑ । कृ॒धि॒ ॥१०६.२॥


    स्वर रहित मन्त्र

    अपामिदं न्ययनं समुद्रस्य निवेशनम्। मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥

    स्वर रहित पद पाठ

    अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् । मध्ये । ह्रदस्य । न: । गृहा: । पराचीना । मुखा । कृधि ॥१०६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 2

    पदार्थ -

    १. (इदम्) = यह (अपाम्) = प्रजाओं का (न्ययनम्) = निवास-स्थान और (समुद्रस्य निवेशनम्) = जलसमूह का गृह हो [निविशतेऽस्मिन् इति]। (न: गृहा:) = हमारे घर (हृदस्य मध्ये) = तालाब के मध्य में हों। हे अग्ने! तू अपने (मुखाः) = ज्वालारूप मुखों को (पराचीना कृधि) = पराङ्मुख कर। ऐसे घरों में अग्निदाह का भय नहीं होता।

    भावार्थ -

    घरों में जलों के सुप्रबन्ध से अग्निदाह की आशंका नहीं रहती।

     

    इस भाष्य को एडिट करें
    Top