Loading...
अथर्ववेद > काण्ड 6 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 1
    सूक्त - प्रजापति देवता - रेतः छन्दः - अनुष्टुप् सूक्तम् - पुंसवन सूक्त

    समीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सुव॑नं कृ॒तम्। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्स्त्री॒ष्वा भ॑रामसि ॥

    स्वर सहित पद पाठ

    श॒मीम् । अ॒श्व॒त्थ: । आऽरू॑ढ: । तत्र॑ । पु॒म्ऽसुव॑नम् । कृ॒तम् । तत् । वै । पुत्रस्य॑ । वेद॑नम् । तत् । स्त्री॒षु । आ । भ॒रा॒म॒सि॒ ॥११.१॥


    स्वर रहित मन्त्र

    समीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम्। तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥

    स्वर रहित पद पाठ

    शमीम् । अश्वत्थ: । आऽरूढ: । तत्र । पुम्ऽसुवनम् । कृतम् । तत् । वै । पुत्रस्य । वेदनम् । तत् । स्त्रीषु । आ । भरामसि ॥११.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 1

    पदार्थ -

    १. (शमीम्) = शान्त, उद्वेगरहित, धीर स्त्री पर (अश्वत्थः) = अश्व के समान शीघ्रगामी तथा दृढाङ्गरूप से स्थिर ( स्थ) पुरुष (आरूढः) = आरुढ़ होता है, अर्थात् शमी स्त्री में यह अश्वत्थ पुरुष गर्भाधान करता है, (तत्र) = वहाँ (पुंसुवनम्) = वीर सन्तान का उत्पादन (कृतम्) = किया जाता है, (तत्) = उस पुत्रजनक वीर्य को (स्त्रीषु) = स्त्रियों में (आभरामसि) = स्थापित करते हैं।

    भावार्थ -

    स्त्री 'शमी' हो-शान्त स्वभाव की, पुरुष 'अश्वत्थ' हो- क्रियाशील व दृढाङ्ग । ऐसा होने पर वीर सन्तान उत्पन्न होती है।

    इस भाष्य को एडिट करें
    Top