Loading...
अथर्ववेद > काण्ड 6 > सूक्त 126

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 126/ मन्त्र 1
    सूक्त - अथर्वा देवता - दुन्दुभिः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दुन्दुभि सूक्त

    उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ वन्वतां॒ विष्ठि॑तं॒ जग॑त्। स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥

    स्वर सहित पद पाठ

    उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । व॒न्व॒ता॒म् । विऽस्थि॑तम् । जग॑त् । स: । दु॒न्दु॒भे॒ । स॒ऽजू: । इन्द्रे॑ण । दे॒वै: । दू॒रात् । दवी॑य: । अप॑ । से॒ध॒ । शत्रू॑न् ॥१२६.१॥


    स्वर रहित मन्त्र

    उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते वन्वतां विष्ठितं जगत्। स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥

    स्वर रहित पद पाठ

    उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुऽत्रा । ते । वन्वताम् । विऽस्थितम् । जगत् । स: । दुन्दुभे । सऽजू: । इन्द्रेण । देवै: । दूरात् । दवीय: । अप । सेध । शत्रून् ॥१२६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 126; मन्त्र » 1

    पदार्थ -

    १. देश के स्वातन्त्र्य के रक्षण के लिए युद्ध करना पड़े तो यह अथर्वा युद्ध से पराङ्मुख न होकर युद्धवाद्य को सम्बोधित करते हुए कहता है कि (दुन्दुभे) = हे रणभेरि! तू (पृथिवीम् उत् द्यम्) = पृथिवी व धुलोक को (उपश्वासय) = अपने घोष से आपूरित कर दे। यह (विष्ठितम्) = विविधरूप में अवस्थित (जगत्) = प्राणिसमूह (पुरुत्रा) = बहुत प्रदेशों में (ते) = तेरे जयघोष का (वन्वताम्) = संभजन करे। २. हे दुन्दुभे! (स:) = वह तू (इन्द्रेण) = शत्रु-विद्रावक सेनापति तथा (देवैः) = शत्रुविजिगीषावाले सैनिकों के (सजू:) = साथ (दुरात् दवीयः) = दूर से भी दूर (शत्रून् अपसेध) = शत्रुओं को भगा डाल [अपगमय]।

    भावार्थ -

    युद्ध के समय भेरीनाद पृथिवी को गुजा दे। अपने-अपने स्थान में स्थित हुए सब इस जयघोष को चाहें। सेनापति व सैनिकों के साथ यह भेरीनाद शत्रुओं को दूर भगानेवाला हो।

    इस भाष्य को एडिट करें
    Top