Loading...
अथर्ववेद > काण्ड 6 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 14/ मन्त्र 1
    सूक्त - बभ्रुपिङ्गल देवता - बलासः छन्दः - अनुष्टुप् सूक्तम् - बलासनाशन सूक्त

    अ॑स्थिस्रं॒सं प॑रुस्रं॒समास्थि॑तं हृदयाम॒यम्। ब॒लासं॒ सर्वं॑ नाशयाङ्गे॒ष्ठा यश्च॒ पर्व॑सु ॥

    स्वर सहित पद पाठ

    अ॒स्थि॒ऽस्रं॒सम् । प॒रु॒:ऽस्रं॒सम् । आऽस्थि॑तम् । हृ॒द॒य॒ऽआ॒म॒यम् । ब॒लास॑म् । सर्व॑म् । ना॒श॒य॒ । अ॒ङ्गे॒ऽस्था: । य: । च॒ । पर्व॑ऽसु ॥१४.१॥


    स्वर रहित मन्त्र

    अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम्। बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥

    स्वर रहित पद पाठ

    अस्थिऽस्रंसम् । परु:ऽस्रंसम् । आऽस्थितम् । हृदयऽआमयम् । बलासम् । सर्वम् । नाशय । अङ्गेऽस्था: । य: । च । पर्वऽसु ॥१४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 14; मन्त्र » 1

    पदार्थ -

    १. (अस्थिस्त्रसम्) = हड्डियों को गला देनेवाले (परुस्त्रसम्) = जोड़ों को ढीला कर देनेवाले (आस्थितम्) = स्थिर हो जाने-जम जानेवाले (हृदयामयम्) = हृदय-रोग को (नाशय) = नष्ट कर दो। २. (सर्व बलासम्) = सब बल को गिरा देनेवाले क्षय रोग को, (अङ्गेष्ठाः) = जो अङ्गों में बैठ गया (या: च) = जो (पर्वसु) = जोड़ों में बैठ गया है-उस सबको नष्ट कर दीजिए।

    भावार्थ -

    वैद्य औषध-प्रयोग द्वारा हृदय तथा क्षय-रोग को नष्ट करे ।

    इस भाष्य को एडिट करें
    Top