Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 142/ मन्त्र 3
सूक्त - विश्वामित्र
देवता - वायुः
छन्दः - अनुष्टुप्
सूक्तम् - अन्नसमृद्धि सूक्त
अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑। पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥
स्वर सहित पद पाठअक्षि॑ता: । ते॒ ।उ॒प॒ऽसद॑: । अक्षि॑ता: । स॒न्तु॒ । रा॒शय॑: । पृ॒णन्त॑: । अक्षि॑ता: । स॒न्तु॒ । अ॒त्तार॑: । स॒न्तु॒ । अक्षि॑ता: ॥१४२.३॥
स्वर रहित मन्त्र
अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः। पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥
स्वर रहित पद पाठअक्षिता: । ते ।उपऽसद: । अक्षिता: । सन्तु । राशय: । पृणन्त: । अक्षिता: । सन्तु । अत्तार: । सन्तु । अक्षिता: ॥१४२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 142; मन्त्र » 3
विषय - यव व अक्षीणता
पदार्थ -
१.हे यव! (ते उपसदः) = तेरे रक्षण के लिए तेरे समीप बैठनेवाले रक्षकलोग (अक्षिता:) = विनष्ट न हों। (राशयः अक्षिताः सन्तु) = हे यव ! तेरे धन्यसमूह कभी क्षीण न हों, (पृणन्त:) = तेरे द्वारा घरों का पूरण करनेवाले (अक्षिताः सन्तु) = अक्षीण हों, (अत्तारः अक्षिताः सन्तु) = तेरा भोजन करनेवाले पुरुष भी अक्षीण हों।
भावार्थ -
यव खानेवाले कभी क्षीण नहीं होते, अत: राष्ट्र में यत्र के उत्पादन पर बल दिया। राष्ट्र यवः [तै० ३.९.७२] इस वाक्य से यह स्पष्ट है कि यव का राष्ट्रोन्नति से विशेष सम्बन्ध है। सेनान्यं वा एतदोषधीनां यद् यवा:-ऐ० ८.१६ में यव को ओषधियों का मुखिया कहा है।
इस भाष्य को एडिट करें