Loading...
अथर्ववेद > काण्ड 6 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 15/ मन्त्र 2
    सूक्त - उद्दालक देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति। तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥

    स्वर सहित पद पाठ

    सऽब॑न्धु: । च॒ । अस॑बन्धु: । च॒ । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति । तेषा॑म् । सा । वृ॒क्षाणा॑म्ऽइव । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒म: ॥१५.२॥


    स्वर रहित मन्त्र

    सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥

    स्वर रहित पद पाठ

    सऽबन्धु: । च । असबन्धु: । च । य: । अस्मान् । अभिऽदासति । तेषाम् । सा । वृक्षाणाम्ऽइव । अहम् । भूयासम् । उत्ऽतम: ॥१५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 15; मन्त्र » 2

    पदार्थ -

    १. (सबन्धुः च) = समान बन्धुत्ववाला (च असबन्धुः) = अथवा (बन्धुत्वरहित यः) = जो कोई भी (अस्मान्) = हमें (अभिदासति) = उपक्षीण करना चाहता है, (वृक्षाणाम्) = दोष-छेदक उपासकों में सा (इव) = जैसे ब्रह्मौषधि सर्वोत्तम है, उसी प्रकार (तेषाम्) = उनमें (अहम्) = मैं (उत्तमः भूयासम्) = उत्तम होऊँ। किसी भी बन्धु व अबन्धु का मैं शिकार न हो जाऊँ।

    भावार्थ -

    ब्रह्मौषधि का सेवन करता हुआ में किसी भी शत्रु का शिकार न बनूँ और उत्तम बना रहूँ।

    इस भाष्य को एडिट करें
    Top