Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 15/ मन्त्र 2
सूक्त - उद्दालक
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति। तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥
स्वर सहित पद पाठसऽब॑न्धु: । च॒ । अस॑बन्धु: । च॒ । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति । तेषा॑म् । सा । वृ॒क्षाणा॑म्ऽइव । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒म: ॥१५.२॥
स्वर रहित मन्त्र
सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥
स्वर रहित पद पाठसऽबन्धु: । च । असबन्धु: । च । य: । अस्मान् । अभिऽदासति । तेषाम् । सा । वृक्षाणाम्ऽइव । अहम् । भूयासम् । उत्ऽतम: ॥१५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 15; मन्त्र » 2
विषय - सबन्धुश्च, असबन्धुश्च
पदार्थ -
१. (सबन्धुः च) = समान बन्धुत्ववाला (च असबन्धुः) = अथवा (बन्धुत्वरहित यः) = जो कोई भी (अस्मान्) = हमें (अभिदासति) = उपक्षीण करना चाहता है, (वृक्षाणाम्) = दोष-छेदक उपासकों में सा (इव) = जैसे ब्रह्मौषधि सर्वोत्तम है, उसी प्रकार (तेषाम्) = उनमें (अहम्) = मैं (उत्तमः भूयासम्) = उत्तम होऊँ। किसी भी बन्धु व अबन्धु का मैं शिकार न हो जाऊँ।
भावार्थ -
ब्रह्मौषधि का सेवन करता हुआ में किसी भी शत्रु का शिकार न बनूँ और उत्तम बना रहूँ।
इस भाष्य को एडिट करें