Loading...
अथर्ववेद > काण्ड 6 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 2
    सूक्त - अथर्वा देवता - बृहस्पतिः, त्विषिः छन्दः - जगती सूक्तम् - वर्चस्य सूक्त

    अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम। स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥

    स्वर सहित पद पाठ

    अच्छ॑। न॒: । इन्द्र॑म् । य॒शस॑म् ।यश॑:ऽभि: ।य॒श॒स्विन॑म् । न॒म॒सा॒ना: । वि॒धे॒म॒ । स: । न॒: । रा॒स्व॒ । रा॒ष्ट्रम् । इन्द्र॑ऽजूतम् । तस्य॑ । ते॒ । रा॒तौ । य॒शस॑: । स्या॒म॒ ॥३९.२॥


    स्वर रहित मन्त्र

    अच्छा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम। स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥

    स्वर रहित पद पाठ

    अच्छ। न: । इन्द्रम् । यशसम् ।यश:ऽभि: ।यशस्विनम् । नमसाना: । विधेम । स: । न: । रास्व । राष्ट्रम् । इन्द्रऽजूतम् । तस्य । ते । रातौ । यशस: । स्याम ॥३९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 2

    पदार्थ -

    १.(न: अच्छ) = हमारे आभिमुख्येन वर्तमान (इन्द्रम) = परमैश्वर्यशाली, (यशसम्) = यशस्वी, (यशोभिः यशस्विनम्) = यशों के द्वारा हमारे जीवनों को यशस्वी बनानेवाले प्रभु को (नमसाना:) = नमन करते हुए (विधेम) = पूजित करते हैं। २. हे प्रभो! (स:) = वे आप (न:) = हमें (इन्द्रजूतम्) = परमैश्वर्यशाली आपके द्वारा प्रेरित (राष्ट्रं रास्व) = राष्ट्र दीजिए, अर्थात् हमारा राष्ट्र वेदोपदिष्ट आपकी आज्ञाओं के अनुसार सञ्चालित हो। (तस्य ते) = उन आपके (रातौ) = दान में हम (यशसः स्याम) = यशस्वी जीवनवाले हों।

    भावार्थ -

    हम यशस्वी प्रभु का स्मरण करें। हमारा राष्ट्र प्रभु से दिये गये निर्देशों के अनुसार सञ्चालित हो। प्रभु-प्रदत्त इस राष्ट्र में हम यशस्वी जीवनवाले हों।

    इस भाष्य को एडिट करें
    Top