Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 2
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति। द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥
स्वर सहित पद पाठअ॒यम् । य: । भूरि॑ऽमूल: । स॒मु॒द्रम् । अ॒व॒ऽतिष्ठ॑ति । द॒र्भ: । पृ॒थि॒व्या: । उत्थि॑त: । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.२॥
स्वर रहित मन्त्र
अयं यो भूरिमूलः समुद्रमवतिष्ठति। दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥
स्वर रहित पद पाठअयम् । य: । भूरिऽमूल: । समुद्रम् । अवऽतिष्ठति । दर्भ: । पृथिव्या: । उत्थित: । मन्युऽशमन: । उच्यते ॥४३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 2
पदार्थ -
१. (अयं य:) = यह जो सामने (भूरिमूल:) = अनेक मूलों से युक्त-भूमि पर फैल जानेवाला (दर्भ:) = दर्भ (समद्रम् अवतिष्ठति) = [समद्रवन्त्यस्मादापः] उदकभूयिष्ट देश को आक्रान्त करके स्थिर होता है। यह (पृथिव्याः उत्थितः) = पृथिवी से उत्पन्न हुआ-हुआ दर्भ (मन्युशमनः उच्यते) = क्रोधविनाश का हेतु कहा जाता है।
भावार्थ -
समुद्र के किनारे उत्पन्न हुआ-हुआ यह कुश मन्युशमन कहा गया है। इसका प्रयोग शान्ति देनेवाला है।
इस भाष्य को एडिट करें