Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च। म॒न्योर्वि॑मन्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ॥
स्वर सहित पद पाठअ॒यम् । द॒र्भ: । विऽम॑न्युक:। स्वाय॑ । च॒ । अर॑णाय । च॒ । म॒न्यो: । विऽम॑न्युकस्य । अ॒यम् । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.१॥
स्वर रहित मन्त्र
अयं दर्भो विमन्युकः स्वाय चारणाय च। मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥
स्वर रहित पद पाठअयम् । दर्भ: । विऽमन्युक:। स्वाय । च । अरणाय । च । मन्यो: । विऽमन्युकस्य । अयम् । मन्युऽशमन: । उच्यते ॥४३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 1
विषय - विमन्युक: 'दर्भ:'
पदार्थ -
१. (अयं दर्भ:) = यह कुशा [घास] (स्वाय च) = अपनों के लिए भी (च अरणाय) = और शत्रुओं के लिए भी (विमन्युकः) = क्रोधापनयन का हेतु है-इष्टजनविषयक व अनिष्टजनविषयक क्रोध को शान्त करता है, अथवा इष्टजनों व अनिष्टजनों से किये गये क्रोध को शान्त करता है। २. (मन्यो:) = मन्युमान् शत्रुभूत पुरुष का तथा (विमन्युकस्य) = मन्युरहित-आपाततः क्रोधाविष्ट आत्मीय पुरुष का (अयम्) = यह दर्भ (मन्युशमन:) = क्रोध को शान्त करनेवाला (उच्यते) = कहा जाता है। सम्भवतः इसीलिए यज्ञवेदि पर कुश के प्रयोग को महत्त्व दिया गया है।
भावार्थ -
दर्भ का प्रयोग क्रोध को शान्त करनेवाला है।
इस भाष्य को एडिट करें