Loading...
अथर्ववेद > काण्ड 6 > सूक्त 46

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 2
    सूक्त - प्रचेता देवता - दुःष्वप्ननाशनम् छन्दः - त्र्यवसाना पञ्चपदा शक्वरीगर्भा जगती सूक्तम् - दुःष्वप्ननाशन

    वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः। अन्त॑कोऽसि मृ॒त्युर॑सि॒। तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥

    स्वर सहित पद पाठ

    वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । दे॒व॒ऽजा॒मी॒नाम् । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: । अन्त॑क: । अ॒सि॒ । मृ॒त्यु: । अ॒सि॒ । तम् । त्वा॒ । स्व॒प्न॒ । तथा॑ । सम् । वि॒द्म॒ । स: । न॒: । स्व॒प्न॒ । दु॒:ऽस्वप्न्या॑त् । पा॒हि॒ ॥४६.२॥


    स्वर रहित मन्त्र

    विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः। अन्तकोऽसि मृत्युरसि। तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुःष्वप्न्यात्पाहि ॥

    स्वर रहित पद पाठ

    विद्म । ते । स्वप्न । जनित्रम् । देवऽजामीनाम् । पुत्र: । असि । यमस्य । करण: । अन्तक: । असि । मृत्यु: । असि । तम् । त्वा । स्वप्न । तथा । सम् । विद्म । स: । न: । स्वप्न । दु:ऽस्वप्न्यात् । पाहि ॥४६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 2

    पदार्थ -

    १. (स्वप्न) = स्वप्न! हम (ते जनित्रं विद्य) = तेरे जन्म को जानते हैं। तू (देवजामीनां पुत्रः असि) = इन्द्रियों से उत्पन्न अनुभवजन्य वासनाओं का पुत्र है। तू (यमस्य करण:) = यम का सबसे महान् साधन है। [ऐतरेय आरण्यक ३.२.४ में कहा है-अथ स्वप्नः । पुरुष कृष्णं कृष्णादत पश्यति, स एनं हन्ति-कई स्वप्न मृत्यु का कारण हो जाते हैं] | (अन्तकः असि) = तू अन्त: करनेवाला है, (मृत्युः असि) = मृत्यु ही है। २. हे (स्वप्न) = स्वप्न! (तं त्वा) = उस तुझे (सं बिन्ध) = पहले कहे हुए प्रकार से सम्यक् जानते हैं। हे (स्वप्न) = स्वप्न! (स:) = वह तू (नः) = हमें दुःध्यप्यात् (दुःस्वप्नजनित) = भय से (पाहि) = रक्षित कर।

    भावार्थ -

    स्वप्न इन्द्रियजनित अनुभवों से होनेवाली वासनाओं से उत्पन्न होते हैं। ये शरीर में विकृति लाकर मृत्यु का कारण भी बन जाते हैं। हम दु:स्वों से बचे ही रहें।

    इस भाष्य को एडिट करें
    Top