Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 3
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःष्वप्ननाशन
यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति। ए॒वा दुः॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ॥
स्वर सहित पद पाठयथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनय॑न्ति । ए॒व । दु॒:ऽस्वप्न्य॑म् । सर्व॑म् । द्वि॒ष॒ते । न॒या॒म॒सि॒ ॥४६.३॥
स्वर रहित मन्त्र
यथा कलां यथा शफं यथर्णं संनयन्ति। एवा दुःष्वप्न्यं सर्वं द्विषते सं नयामसि ॥
स्वर रहित पद पाठयथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्ऽनयन्ति । एव । दु:ऽस्वप्न्यम् । सर्वम् । द्विषते । नयामसि ॥४६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 3
विषय - यथा कला तथा शफम्
पदार्थ -
१. (यथा) = जैसे (कलाम्) = एक-एक कला करके-सोलहवाँ भाग करके (यथा शफम्) = जैसे आठवाँ भाग करके (यथा ऋणम्) = जैसे सारे ऋण को (संनयन्ति) = चुका देते हैं, (एव) = इसीप्रकार (सर्व दुःवयम्) = दुःस्वप्नजनित सब भय को (द्विषते) = देष करनेवाले मनुष्य के लिए (संनयामसि) = प्राप्त कराते हैं। हमारे शत्रु ही दु:ष्वप्नों को प्राप्त करें।
भावार्थ -
जैसे थोड़ा-थोड़ा करके सारा ऋण उतर जाता है, उसी प्रकार हम गाढ़निद्रा का अभ्यास करके स्वप्नों को शत्रुओं के पास भेज देते हैं।
इस भाष्य को एडिट करें