Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 2
सूक्त - प्रचेता
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठविश्वे॑ । दे॒वा:। म॒रुत॑: । इन्द्र॑: । अ॒स्मान् । अ॒स्मिन् । द्वि॒तीये॑ । सव॑ने ।न । ज॒ह्यु॒: । आयु॑ष्मन्त: । प्रि॒यम् । ए॒षा॒म् । वद॑न्त: । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४७.२॥
स्वर रहित मन्त्र
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः। आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥
स्वर रहित पद पाठविश्वे । देवा:। मरुत: । इन्द्र: । अस्मान् । अस्मिन् । द्वितीये । सवने ।न । जह्यु: । आयुष्मन्त: । प्रियम् । एषाम् । वदन्त: । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 2
विषय - त्रैष्टुभं माध्यन्दिनं सवनम्
पदार्थ -
१. (अस्मिन् द्वितीये सवने) = इस दूसरे माध्यन्दिन सवन में (विश्वेदेवाः) = सब दिव्य गुण, (मरुत:) = प्राण, (इन्द्रः) = जितेन्द्रियता (अस्मान् न जह्यु:) = हमें न छोड़ें। इस गृहस्थ जीवनरूप माध्यन्दिन सवन में हम दिव्य गुणों को धारण करें, प्राणसाधना में प्रवृत्त हों और इन्द्रियों के अधिष्ठाता बनने का प्रयत्न करें। २. ऐसा करते हुए (वयम्) = हम (आयुष्मन्त:) = प्रशस्त दीर्घजीवनवाले (एषाम्) = इन देवों-मरुत् व इन्द्र के विषय में (प्रियं वदन्त:) = प्रीतिकर बातों को कहते हुए (देवानाम्) = माता पिता, आचार्य व अतिथि आदि देवों की (सुमतौ स्याम) = कल्याणी मति में हों-इनकी प्रेरणा के
अनुसार कार्य करनेवाले हों।
भावार्थ -
गृहस्थ जीवन में हम दिव्य गुणों के धारण का सङ्कल्प लें, प्राणायाम करनेवाले हों, जितेन्द्रिय बनने का यत्न करें। प्रशस्त दीर्घजीवनवाले देवों, मरुतों व इन्द्र के विषय में प्रिय बातों को बोलते हुए 'माता-पिता, आचार्य व अतिथियों' की प्रेरणा के अनुसार चलें।
इस भाष्य को एडिट करें