Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 3
सूक्त - यम
देवता - सुधन्वा
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त। ते सौ॑धन्व॒नाः स्वरानशा॒नाः स्विष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥
स्वर सहित पद पाठइ॒दम् । तृ॒तीय॑म् । सव॑नम् । क॒वी॒नाम् । ऋ॒तेन॑ । ये । च॒म॒सम् । ऐर॑यन्त । ते । सौ॒ध॒न्व॒ना: । स्व᳡: । आ॒न॒शा॒ना: । सुऽइ॑ष्टिम् । न॒: । अ॒भि । वस्य॑: । न॒य॒न्तु॒॥४७.३॥
स्वर रहित मन्त्र
इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त। ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥
स्वर रहित पद पाठइदम् । तृतीयम् । सवनम् । कवीनाम् । ऋतेन । ये । चमसम् । ऐरयन्त । ते । सौधन्वना: । स्व: । आनशाना: । सुऽइष्टिम् । न: । अभि । वस्य: । नयन्तु॥४७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 3
विषय - जागतं तृतीयसवनम्
पदार्थ -
१. (इदम्) = यह (तृतीयं सवनम्) = तृतीय जागत सवन (कवीनाम्) = क्रान्तदर्शी पुरुषों का है, (ये) = जो (चमसम्) = इस शरीररूप पात्र को (ऋतेन) = सत्य से ही-यज्ञ से ही (ऐरयन्त:) = प्रेरित करते हैं। जीवन के तृतीय सवन में ये वानप्रस्थ व संन्यस्त पुरुष पूर्ण सत्य का आचरण व यज्ञ करने वाले होते हैं। २. (ते सौधन्वना:) = वे उत्तम ओंकाररूप धनुष को अपनानेवाले-प्रणव का जाप करनेवाले (स्व: आनशाना:) = प्रकाश को व्याप्त करते हुए जानी पुरुष (न:) = हमें (स्विष्टिम्) = उत्तम यज्ञ की (अभि) = ओर (नयन्तु) = ले-चलें तथा इन यज्ञों के द्वारा (वस्य:) = प्रशस्त वसु की ओर ले-चलें।
भावार्थ -
जीवन के तृतीय सवन में ज्ञानी पुरुष ऋत को अपनाकर, प्रणव का जाप करते हुए, प्रकाश को प्राप्त कराके हमें यज्ञों व वसुओं की ओर ले-चलनेवाले हों।
इस भाष्य को एडिट करें