Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - अमित्रदम्भन सूक्त
सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति। सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ॥
स्वर सहित पद पाठसऽब॑न्धु: । च॒ । अस॑बन्धु: । च॒ । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति । सर्व॑म् । तम् । र॒न्ध॒या॒सि॒ । मे॒ । यज॑मानाय । सु॒न्वते॒ ॥५४.३॥
स्वर रहित मन्त्र
सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥
स्वर रहित पद पाठसऽबन्धु: । च । असबन्धु: । च । य: । अस्मान् । अभिऽदासति । सर्वम् । तम् । रन्धयासि । मे । यजमानाय । सुन्वते ॥५४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 3
विषय - सुन्वते यजमानाय
पदार्थ -
१. (सबन्धुः) = [समानजन्मगोत्रजः] समान गोत्रवाला (च) = या (असबन्धुः च) = असमान गोत्रवाला भी (यः) = जो कोई भी शत्रु (अस्मान् अभिदासति) = हमें उपक्षीण करता चाहता है, (तं सर्वम्) = उन सबको (सुन्वते) = शरीर में सोम [वीर्य] का अभिषव करनेवाले (यजमानाय) = यज्ञशील (मे) = मेरे लिए (रन्धयासि) = वशीभूत कीजिए।
भावार्थ -
हम शरीर में सोमशक्ति का सम्पादन करें और यज्ञशील बनें। प्रभु के अनुग्रह से हम सब शत्रुओं को वशीभूत कर पाएँगे।
इस भाष्य को एडिट करें