Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 68/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता, सोमः, वरुणः
छन्दः - अतिजगतीगर्भा त्रिष्टुप्
सूक्तम् - वपन सूक्त
येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ॥
स्वर सहित पद पाठयेन॑ । अव॑पत् । स॒वि॒ता । क्षु॒रेण॑ । सोम॑स्य । राज्ञ॑: । वरु॑णस्य । वि॒द्वान् । तेन॑ । ब्र॒ह्मा॒ण॒: । व॒प॒त॒ । इ॒दम् । अ॒स्य । गोऽमा॑न् । अश्व॑ऽवान् । अ॒यम् । अ॒स्तु॒ । प्र॒जाऽवा॑न् ॥६८.३॥
स्वर रहित मन्त्र
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्। तेन ब्रह्माणो वपतेदमस्य गोमानश्ववानयमस्तु प्रजावान् ॥
स्वर रहित पद पाठयेन । अवपत् । सविता । क्षुरेण । सोमस्य । राज्ञ: । वरुणस्य । विद्वान् । तेन । ब्रह्माण: । वपत । इदम् । अस्य । गोऽमान् । अश्वऽवान् । अयम् । अस्तु । प्रजाऽवान् ॥६८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 68; मन्त्र » 3
विषय - गोमान, अश्ववान्, प्रजावान्
पदार्थ -
१. (विद्वान) = ज्ञानी (सविता) = जन्मदाता पिता-समझदार पिता (येन क्षुरेण) = जिस अज्ञानान्धकार रूप केशों के वपन के साधनभूत शस्त्र से इस (सोमस्य) = सौम्य स्वभाववाले-सोम [वीर्य] के रक्षक (राज्ञः) = इन्द्रियों पर शासन करनेवाले (वरुणस्य) = द्वेष आदि का निवारण करनेवाले सन्तान के (अवपत्) = अन्धकाररूप केशों का छेदन करता है, (तेन) = उस शस्त्र से हे (ब्रह्माण:) = ज्ञानी आचार्यों ! आप भी (अस्य) = इस सोम राजा के-इस जीव के (इदम्) = इस अज्ञानान्धकार को वपत् उच्छिन्न करने की कृपा कीजिए। २. इस अज्ञानान्धकार के छेदन से (अयम्) = यह (गोमान्) = प्रशस्त ज्ञानेन्द्रियोंवाला, (अश्ववान्) = प्रशस्त कर्मेन्द्रियोंवाला तथा (प्रजावान्) = गृहस्थ होने पर उत्तम सन्तानोंवाला (अस्तु) = हो।
भावार्थ -
विद्यार्थी सौम्य, जितेन्द्रिय व निर्देष हो। ज्ञानी आचार्य तथा समझदार पिता इनके अज्ञानान्धकारों को दूर करें। ये उत्तम इन्द्रियोंवाले व सद्गृहस्थ बनकर उत्तम सन्तानोंवाले हों।
इस भाष्य को एडिट करें