Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
स्वर सहित पद पाठअश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । भर्ग॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥६९.२॥
स्वर रहित मन्त्र
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा भर्गस्वतीं वाचमावदानि जनाँ अनु ॥
स्वर रहित पद पाठअश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । भर्गस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥६९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 2
विषय - मधु से माधुर्य की प्राप्ति
पदार्थ -
१.हे (अश्विना) = प्राणापानो! आप (शुभस्पती) = सब शुभ का मुझमें रक्षण करनेवाले हो। (मा) = मुझे (सारघेण मधुना) = मधु-मक्खियों से तैयार किये गये मधु से (अङ्क्तम्) = कान्त जीवनवाला बनाओ। हम प्राणायाम करें और सारघ मधु का सेवन करें, इससे हमारा जीवन भी शुभ ही बनेगा। २. मुझे मधु का सेवन कराओ (यथा) = जिससे (भर्गस्वीतम्) = दीप्तिमती मधुर (वाचम्) = वाणी को (जनान् अनु) = लोगों को लक्ष्य करके (आवदानि) = उच्चारित करूँ। मैं कभी भी कटु शब्दों का प्रयोग करनेवाला न बनें।
भावार्थ -
प्राणसाधना के साथ मधु का प्रयोग मुझे मधुर बनाए। इस मुध के प्रयोग से मैं भर्गस्वती वाणी का प्रयोग करूँ।
इस भाष्य को एडिट करें