Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 85/ मन्त्र 1
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मानाशन सूक्त
व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑। यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥
स्वर सहित पद पाठव॒र॒ण: । वा॒र॒या॒तै॒ । अ॒यम् । दे॒व:। वन॒स्पति॑: । यक्ष्म॑: । य: । अ॒स्मिन् । आऽवि॑ष्ट: । तम् । ऊं॒ इति॑ । दे॒वा: । अ॒वी॒व॒र॒न् ॥८५.१॥
स्वर रहित मन्त्र
वरणो वारयाता अयं देवो वनस्पतिः। यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् ॥
स्वर रहित पद पाठवरण: । वारयातै । अयम् । देव:। वनस्पति: । यक्ष्म: । य: । अस्मिन् । आऽविष्ट: । तम् । ऊं इति । देवा: । अवीवरन् ॥८५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 85; मन्त्र » 1
विषय - वरण:-वरुणः
पदार्थ -
१. (वरण:) = यह वरणवृक्ष (वारयातै) = रोग का निवारण करे। (अयम्) = यह (देव:) = रोगों को जीतने की कामनावाला है [दिव् विजिगीषायाम्] (वनस्पति:) = [वनस् lovliness] शरीर के सौन्दर्य का रक्षक है। (य: यक्ष्म:) = जो रोग (अस्मिन् आविष्टः) = इस पुरुष में प्रवेश कर गया है, (तम् उ) = उसे निश्चय से (देवा:) = ज्ञानी वैद्य (अवीवरन्) = इस वरण [वरना] के प्रयोग से हटाते हैं।
भावार्थ -
वरण को आयुर्वेद में '(वरुणः पित्तलो भेदी श्लेष्मकृष्ठाश्ममारुतान् । निहन्ति गुल्मवातास्त्रकृमींश्चोष्णोऽग्रिदीपनः ।।' रक्तदोषघ्नः शिरोवातहरः स्निग्ध आग्नेयो विद्धि वाघतनश्च') कहा है। यह 'श्लेष्मा, मूत्रदोष, वातदोष, गुल्म, वातरक्त, कृमिदोष, रक्तदोष व शिरोवात' को दूर करनेवाला है। यह आग्रेय है। इसके प्रयोग से हम नीरोग शरीरवाले बनें।
इस भाष्य को एडिट करें