Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 12/ मन्त्र 3
ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे। अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥
स्वर सहित पद पाठए॒षाम् । अ॒हम् । स॒म्ऽआसी॑नानाम् । वर्च॑: । वि॒ऽज्ञान॑म् । आ । द॒दे॒ । अ॒स्या: । सर्व॑स्या: । स॒म्ऽसद॑: । माम् । इ॒न्द्र॒ । भ॒गिन॑म् । कृ॒णु॒ ॥१३.३॥
स्वर रहित मन्त्र
एषामहं समासीनानां वर्चो विज्ञानमा ददे। अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥
स्वर रहित पद पाठएषाम् । अहम् । सम्ऽआसीनानाम् । वर्च: । विऽज्ञानम् । आ । ददे । अस्या: । सर्वस्या: । सम्ऽसद: । माम् । इन्द्र । भगिनम् । कृणु ॥१३.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 12; मन्त्र » 3
विषय - वर्चः विज्ञानम्
पदार्थ -
१. राजा [सभापति] कहता है कि (अहम्) = मैं (समासीनानां एषाम्) = सभा में मिलकर बैठे हुए इन सदस्यों की (वर्च:) = तेजस्विता को तथा (विज्ञानम्) = विज्ञान को (आददे) = ग्रहण करता हूँ। वैदुष्यजनित प्रभावविशेष ही 'वर्चस्' है, वेदशास्त्रार्थविषयक ज्ञान ही 'विज्ञान' है। २. हे (इन्द्र) = वाणी के अनुशासक इन्द्र! आप (माम्) = मुझे (अस्याः सर्वस्याः संसद:) = इस सारी संसद के (भगिनं) = [भग-ज्ञान] ज्ञानवाला (कृणु) = कीजिए। मैं सारी सभा के विचारों को सुननेवाला बनूं।
भावार्थ -
राजा सभा के सभी सदस्यों के वैदुष्यजनित प्रभावविशेष को जाने तथा वेदशास्त्रार्थ विषयक ज्ञान से परिचित हो। वह सभा के सभी सभ्यों के विचारों को जाने।
इस भाष्य को एडिट करें