Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 16/ मन्त्र 1
सूक्त - भृगुः
देवता - सविता
छन्दः - त्रिष्टुप्
सूक्तम् - सविता प्रार्थना सूक्त
बृह॑स्पते॒ सवि॑तर्व॒र्धयै॑नं ज्यो॒तयै॑नं मह॒ते सौभ॑गाय। संशि॑तं चित्संत॒रं सं शि॑शाधि॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥
स्वर सहित पद पाठबृह॑स्पते । सवि॑त: । व॒र्धय॑ । ए॒न॒म् । ज्यो॒तय॑ । ए॒न॒म् । म॒ह॒ते । सौभ॑गाय । सम्ऽशि॑तम् । चि॒त् । स॒म्ऽत॒रम् । सम् । शि॒शा॒धि॒ । विश्वे॑ । ए॒न॒म् । अनु॑ । म॒द॒न्तु॒ । दे॒वा: ॥१७.१॥
स्वर रहित मन्त्र
बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय। संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः ॥
स्वर रहित पद पाठबृहस्पते । सवित: । वर्धय । एनम् । ज्योतय । एनम् । महते । सौभगाय । सम्ऽशितम् । चित् । सम्ऽतरम् । सम् । शिशाधि । विश्वे । एनम् । अनु । मदन्तु । देवा: ॥१७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 16; मन्त्र » 1
विषय - वर्धय, ज्योतय
पदार्थ -
१. हे (बृहस्पते) = [ब्रह्मणस्पते] ज्ञान के स्वामिन् ! (सवित:) = सर्वोत्पादक, सर्वप्रेरक प्रभो! (एनम्) = इस अपने उपासक को (वर्धय) = आप बढ़ाइए। (एनम्) = उसे महते (सौभगाय) = महान् सौभाग्य की प्राप्ति के लिए (ज्योतय) = ज्योतिर्मय जीवनवाला कीजिए। २. (संशितं चित्) = खूब तीव्र बुद्धिवाले इसे (सन्तरम) = सम्यक् (संशिशाधि) = तीव्र बुद्धिवाला कीजिए। (विश्वेदेवाः) = 'माता, पिता, आचार्य' आदि सब देव (एनं अनुमदन्तु) = इसे देखकर प्रसन्न हों, 'इसका जीवन अच्छा बना है', ऐसा ही कहें।
भावार्थ -
प्रभुकृपा से हमारी शक्तियों का वर्धन हो, ज्ञानज्योतियों का दीपन हो और महान् सौभाग्य प्राप्त हो। हमारी बुद्धि को प्रभु खूब ही तीव्र करें। सब देव यही कहें कि इसका जीवन अच्छा बना है।
इस भाष्य को एडिट करें