Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 40/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - सरस्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - सरस्वान् सूक्त
आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्। रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हु॑वेम सद॑नं रयी॒णाम् ॥
स्वर सहित पद पाठआ । प्र॒त्यञ्च॑म् । दा॒शुषे॑ । दा॒श्वंस॑म् । सर॑स्वन्तम् । पु॒ष्ट॒ऽपति॑म् । र॒यि॒ऽस्थाम् । रा॒य: । पोष॑म् । श्र॒व॒स्युम् । वसा॑ना: । इ॒ह । हु॒वे॒म॒ । सद॑नम् । र॒यी॒णाम् ॥४१.२॥
स्वर रहित मन्त्र
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्। रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥
स्वर रहित पद पाठआ । प्रत्यञ्चम् । दाशुषे । दाश्वंसम् । सरस्वन्तम् । पुष्टऽपतिम् । रयिऽस्थाम् । राय: । पोषम् । श्रवस्युम् । वसाना: । इह । हुवेम । सदनम् । रयीणाम् ॥४१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 40; मन्त्र » 2
विषय - दाशुषे दाश्वांसम्
पदार्थ -
१. हम (इह) = इस जीवन में (वसाना:) = हवि आदि से प्रभु की परिचर्या करते हुए [विवासति: परिचरणकर्मा] उस प्रभु को (आ हुवेम) = पुकारते हैं जो (प्रत्यञ्चम्) = हम सबके अन्दर गति करनेवाले हैं, (दाशुषे दाश्वासम्) = अपना अर्पण करनेवाले के लिए सब-कुछ देनेवाले हैं, (सरस्वन्तम्) = ज्ञान के प्रवाहवाले व (पुष्टपतिम्) = सब पोषणों के स्वामी हैं, (रयिष्ठाम्) = सब ऐश्वयों के अधिष्ठाता हैं, २. (रायस्पोषम्) = सब धनों का पोषण करनेवाले, (श्रवस्युम्) = सब अन्नों को प्राप्त करानेवाले [श्रवः अन्नम्] तथा (रयीणां सदनम्) = ऐश्वयों के निवासस्थान हैं।
भावार्थ -
हम प्रभु की आराधना करें। प्रभु ही सब-कुछ देनेवाले व सबका पोषण करनेवाले हैं।
इस भाष्य को एडिट करें