Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 47/ मन्त्र 1
कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि। सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यम् ॥
स्वर सहित पद पाठकु॒हूम् । दे॒वीम् । सु॒ऽकृत॑म् । वि॒द्म॒नाऽअ॑पसम् । अ॒स्मिन् । य॒ज्ञे । सु॒ऽहवा॑ । जो॒ह॒वी॒मि॒ । सा । न॒: । र॒यिम् । वि॒श्वऽवार॑म् । नि । य॒च्छा॒त् । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य᳡म् ॥४९.१॥
स्वर रहित मन्त्र
कुहूं देवीं सुकृतं विद्मनापसमस्मिन्यज्ञे सुहवा जोहवीमि। सा नो रयिं विश्ववारं नि यच्छाद्ददातु वीरं शतदायमुक्थ्यम् ॥
स्वर रहित पद पाठकुहूम् । देवीम् । सुऽकृतम् । विद्मनाऽअपसम् । अस्मिन् । यज्ञे । सुऽहवा । जोहवीमि । सा । न: । रयिम् । विश्वऽवारम् । नि । यच्छात् । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥४९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 47; मन्त्र » 1
विषय - कुहू देवी
पदार्थ -
१. (कुहम्) = [कुह विस्मापने] अद्भुत क्रियाशीलता व कार्यकुशलता से विस्मापनशीला, [कुहूर्ताहते, सती हूयते इति वा-नि०११।३२] घर की बातों को संवृत रखनेवाली व 'कहाँ हो?' इसप्रकार पति से पुकारी जानेवाली (देवीम्) = प्रकाशमय जीवनवाली (सुक्तम्) = शोभन कोवाली, वियना (अपसम्) = ज्ञानपूर्वक कर्म करनेवाली पत्नी को (अस्मिन् यज्ञे) = इस गृहस्थ-यज्ञ में (जोहवीमि) = पुकारता हूँ। २. (सुहवा सा) = उत्तमता से पुकारने योग्य वह पत्नी (न:) = हमारे लिए (विश्ववारं रयिम्) = सबसे वरण के योग्य ऐश्वर्य को (नियच्छात्) = प्रास कराए व उस धन का सम्यक् नियमन करे और हमारे लिए (वीरम्) = वीर (शतदायम्) = सैकड़ों धनों का दान करनेवाले (उक्थ्यम्) = प्रशस्त जीवनवाले सन्तान को (ददातु) = प्राप्त कराए।
भावार्थ -
अद्भुतरूप से कार्यकुशल, ज्ञानपूर्वक कर्मों को करनेवाली पत्नी इस गृहस्थ-यज्ञ में धन का ठीक प्रकार से नियमन करती हुई, हमें वीर सन्तानों को प्राप्त कराये।
इस भाष्य को एडिट करें