Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 1
सूक्त - अथर्वा
देवता - सांमनस्यम्, अश्विनौ
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः। सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑च्छतम् ॥
स्वर सहित पद पाठस॒म्ऽज्ञान॑म् । न॒: । स्वेभि॑: । स॒म्ऽज्ञान॑म् । अर॑णेभि: । स॒म्ऽज्ञान॑म् । अ॒श्वि॒ना॒ । यु॒वम् । इ॒ह । अ॒स्मासु॑ । नि । य॒च्छ॒त॒म् ॥५४.१॥
स्वर रहित मन्त्र
संज्ञानं नः स्वेभिः संज्ञानमरणेभिः। संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥
स्वर रहित पद पाठसम्ऽज्ञानम् । न: । स्वेभि: । सम्ऽज्ञानम् । अरणेभि: । सम्ऽज्ञानम् । अश्विना । युवम् । इह । अस्मासु । नि । यच्छतम् ॥५४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 1
विषय - संज्ञान-प्राणसाधना
पदार्थ -
१. (न:) = हमारा (स्वेभि:) = अपनों के साथ (संज्ञानम्) = ज्ञान-ऐकमत्य हो। (अरणेभिः) = [अरमणै: अनुकूलमवदद्भिः] प्रतिकूल पुरुषों के साथ भी (संज्ञानम्) = ऐकमत्य हो। २. हे (अश्विना) = प्राणापानो! (युवम्) = आप दोनों (इह) = यहाँ इस जीवन में (अस्मासु) = हममें (संज्ञानं नियच्छतम्) = ऐकमत्य को नियमित करो, स्थापित करो। प्राणसाधना के द्वारा शुद्ध मनवाले होकर हम परस्पर ऐकमत्यवाले हों।
भावार्थ -
हम प्राणायाम द्वारा मानस मलों का उपक्षय करते हुए परस्पर ऐकमत्यवाले हों।
इस भाष्य को एडिट करें