Loading...
अथर्ववेद > काण्ड 7 > सूक्त 52

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 1
    सूक्त - अथर्वा देवता - सांमनस्यम्, अश्विनौ छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः। सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑च्छतम् ॥

    स्वर सहित पद पाठ

    स॒म्ऽज्ञान॑म् । न॒: । स्वेभि॑: । स॒म्ऽज्ञान॑म् । अर॑णेभि: । स॒म्ऽज्ञान॑म् । अ॒श्वि॒ना॒ । यु॒वम् । इ॒ह । अ॒स्मासु॑ । नि । य॒च्छ॒त॒म् ॥५४.१॥


    स्वर रहित मन्त्र

    संज्ञानं नः स्वेभिः संज्ञानमरणेभिः। संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥

    स्वर रहित पद पाठ

    सम्ऽज्ञानम् । न: । स्वेभि: । सम्ऽज्ञानम् । अरणेभि: । सम्ऽज्ञानम् । अश्विना । युवम् । इह । अस्मासु । नि । यच्छतम् ॥५४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 1

    पदार्थ -

    १. (न:) = हमारा (स्वेभि:) = अपनों के साथ (संज्ञानम्) = ज्ञान-ऐकमत्य हो। (अरणेभिः) = [अरमणै: अनुकूलमवदद्भिः] प्रतिकूल पुरुषों के साथ भी (संज्ञानम्) = ऐकमत्य हो। २. हे (अश्विना) = प्राणापानो! (युवम्) = आप दोनों (इह) = यहाँ इस जीवन में (अस्मासु) = हममें (संज्ञानं नियच्छतम्) = ऐकमत्य को नियमित करो, स्थापित करो। प्राणसाधना के द्वारा शुद्ध मनवाले होकर हम परस्पर ऐकमत्यवाले हों।

    भावार्थ -

    हम प्राणायाम द्वारा मानस मलों का उपक्षय करते हुए परस्पर ऐकमत्यवाले हों।

    इस भाष्य को एडिट करें
    Top