Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 8/ मन्त्र 1
सूक्त - उपरिबभ्रवः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - उपरिबभ्रव सूक्त
भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु। अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम् ॥
स्वर सहित पद पाठभ॒द्रात् । अधि॑ । श्रेय॑: । प्र । इ॒हि॒ । बृह॒स्पति॑: । पु॒र॒:ऽए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒मम् । अ॒स्या: । वरे॑ । आ । पृ॒थि॒व्या: । आ॒रेऽश॑त्रुम् । कृ॒णु॒हि॒ । सर्व॑ऽवीरम् ॥९.१॥
स्वर रहित मन्त्र
भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु। अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥
स्वर रहित पद पाठभद्रात् । अधि । श्रेय: । प्र । इहि । बृहस्पति: । पुर:ऽएता । ते । अस्तु । अथ । इमम् । अस्या: । वरे । आ । पृथिव्या: । आरेऽशत्रुम् । कृणुहि । सर्वऽवीरम् ॥९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 8; मन्त्र » 1
विषय - उपरिबभ्रू
पदार्थ -
१. हे पुरुष! तू (भद्रात् अधि) = [अधि पञ्चम्यर्थानुवादी] एक मंगल से (श्रेयः) = उत्कृष्ट मंगल को (प्रेहि) = प्राप्त हो। उत्तरोत्तर तेरे मंगल की वृद्धि हो। इस संसार-यात्रा में (बृहस्पतिः) = वह ब्रह्मणस्पति प्रभु (ते पुरः एता अस्तु) = तेरा अग्रगामी [मार्गदर्शक] हो। प्रभुस्मरणपूर्वक तू अधिकाधिक मंगलकार्यों को करनेवाला बन। २. (अथ) = अब हे प्रभो। [उत्तरार्धे बृहस्पति: सम्बोध्यते-सा०] बृहस्पते! (आप इमम्) = इस पुरुष को (अस्याः पृथिव्याः वरे) = दूर चले गये हैं शत्रु जिसके, ऐसा तथा (सर्ववीरम्) = सब वीर सन्तानोंवाला (कृणुहि) = कीजिए।
भावार्थ -
अपने को ऊपर और ऊपर ले-जानेवाला यह उपरिबभ्रु' एक से दूसरे कल्याण कर्म को प्राप्त हो। प्रभु इसके मार्गदर्शक हों, इसे इस पृथिवी पर उत्कृष्ट स्थान में स्थापित करके शत्रुरहित व वीर सन्तानोंवाला बनाएँ।
इस भाष्य को एडिट करें