Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 85/ मन्त्र 1
सूक्त - अथर्वा
देवता - तार्क्ष्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अरिष्टनेमि सूक्त
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
स्वर सहित पद पाठत्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । सह॑:ऽवानम् । त॒रु॒तार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । आ । हु॒वे॒म॒ ॥९०.१॥
स्वर रहित मन्त्र
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम्। अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
स्वर रहित पद पाठत्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 85; मन्त्र » 1
विषय - वाजिनं ताक्ष्यम्
पदार्थ -
१. (त्यम्) = उस (तायम्) = [तृक्ष गतौ] सर्वव्यापक प्रभु को (उ सु) = निश्चय से सम्यक् (स्वस्तये) = कल्याण की प्राति के लिए (इह) = यहाँ (आहुवेम) = हम पुकारते हैं। जो प्रभु (वाजिनम) = अन्न व बलवाले हैं, (देवजूतम्) = [जूति: गतिर्वा प्रीति] देवों में गये हुए, देवों में निवास करनेवाले व देवों से प्रीतिवाले हैं, (सहोवानम्) = शत्रुओं को जीतने की शक्तिवाले हैं, (रथानां तरुतारम) = सब रथों के प्रेरक हैं[भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया]।(अरिष्टनेमिम्) = [नेमिः वज्रम् नि०२.२०] अहिंसित बजवाले हैं, (पृतनाजिम्) = सब शत्रु-सैन्यों का विजय करनेवाले हैं और (आशुम्) = शीघ्रता से सब कार्यों को करनेवाले हैं।
भावार्थ -
हम प्रभु को कल्याण के लिए पुकारते हैं। वे प्रभु सर्वव्यापक,सर्वशक्तिमान्, देवों के प्रति प्रीतिवाले, शत्रुओं का मर्पण करनेवाले, शरीररों के प्रेरक, अहिंसित वनवाले, शत्रु सैन्यों के विजेता व शीघ्रता से कार्यों को करनेवाले हैं।
इस भाष्य को एडिट करें