Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 86/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - त्राता इन्द्र सूक्त
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्। हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥
स्वर सहित पद पाठत्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् । हु॒वे । नु । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । न॒: । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ ॥९१.१॥
स्वर रहित मन्त्र
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्। हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान्कृणोतु ॥
स्वर रहित पद पाठत्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । न: । इन्द्र: । मघऽवान् । कृणोतु ॥९१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 86; मन्त्र » 1
विषय - त्राता अविता
पदार्थ -
१. (त्रातारम् इन्द्रं हुवे) = उस रक्षक सर्वशक्तिमान् प्रभु को पुकारता हूँ। (अवितारम्) = परमैश्वर्य के द्वारा प्रीणित करनेवाले (इन्द्रम्) = प्रभु को पुकारता हूँ। (हवेहवे) = प्रत्येक आह्वान पर (सुहवम्) = सुगमता से पुकारने योग्य (शूरम्) = शत्रुओं को शीर्ण करनेवाले (इन्द्रम्) = सर्वशक्तिमान् प्रभु को पुकारता हूँ। २. (नु) = अब (शक्रम) = शक्तिशाली (पुरुहूतम्) = बहुतों से पुकारे गये (इन्द्रम्) = परमैश्वर्यशाली प्रभु को पुकारता हूँ। वह (मघवान्) = सब ऐश्वर्योवाला (इन्द्रः) = सर्वशक्तिमान् प्रभु (नः) = हमारा (स्वस्ति) = कल्याण (कृणोतु) = करे।
भावार्थ -
वे प्रभु हमारा रक्षण, प्रीणन व कल्याण करते हैं। उन शक्तिशाली, ऐश्वर्य सम्पन्न प्रभु को हम पुकारते हैं।
इस भाष्य को एडिट करें