Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 92/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - त्रिष्टुप्
सूक्तम् - सुत्रामाइन्द्र सूक्त
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु। तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
स्वर सहित पद पाठस: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्र॑: । अ॒स्मत् । आ॒रात् । चि॒त् । द्वेष॑: । स॒नु॒त: । यु॒यो॒तु॒ । तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥९७.१॥
स्वर रहित मन्त्र
स सुत्रामा स्ववाँ इन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
स्वर रहित पद पाठस: । सुऽत्रामा । स्वऽवान् । इन्द्र: । अस्मत् । आरात् । चित् । द्वेष: । सनुत: । युयोतु । तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥९७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 92; मन्त्र » 1
विषय - सुमति+सौमनस
पदार्थ -
१. (सुत्रामा) = सुष्टु त्राता (स्ववान्) = धनवान् (सः इन्द्रः) = परमैश्वर्यशाली प्रभु (अस्मत्) = हमसे (आरात् चित्) = दूर ही (द्वेषः) = द्वेष्टाओं को (सनुत:) = अन्तर्हित करते हुए (युयोतु) = पृथक् करें। २. (यज्ञियस्य) = यज्ञाई-पूजनीय (तस्य) = उस प्रभु की (सुमतौ) = श्रेष्ठ अनुग्रहबुद्धि में वर्तमान (वयम्) = हम (भद्रे सौमनसे अपि स्याम) = कल्याणकर सुमनस्कता में ही हों।
भावार्थ -
प्रभु के रक्षण में हम द्वेष से दूर होते हुए सुमति व सौमनसवाले हों।
सुमति व सौमनस से परिपक्व हुआ-हुआ यह 'भृगु' व 'अङ्गिराः' [अङ्ग-प्रत्यङ्ग में रस वाला] बनता है और प्रभु की सहायता से सब शत्रुओं पर विजय पाने की अभिलाषा करता है।
इस भाष्य को एडिट करें